SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ વેશ્યાત્યાગવૃક્રમ शार्दूलविक्रीडितवृत्तम् यद्वक्त्रं विटकोटिवक्त्रनिपतन्निष्ठीवनानां घटी, यद्वक्षश्च जनंगमादिजनतापाणिप्रहारास्पदम् । यद्गानं बहुबाहुदंडनिबिडक्रोडीकृतिभ्रंशितं, प्रेमैतासु दधाति धावकशिलातुल्यासु वेश्यासु कः ।।१०६।। रत्येवासमसायकः पशुपतिः पुत्र्येव भूमिभृतः, शच्येवाप्सरसां पतिर्मुररिपुः पुत्र्येव पाथोनिधेः । रोहिण्येव सुधामरीचिरवनेः पुत्र्येव पौलस्त्यजिद्, बाहुभ्यां परिरभ्यते गणिकया वित्तेहया कुष्ट्यपि ।।१०७।। उपजातिवृत्तम् यासु व्रजन् याति जनः कदाचिज्जाम्यां च मातर्यपि मोहमूढः । अनेकलोकैः प्रतिसेवितासु, किं तासु वेश्यासु रतिः शुभाय ।।१०८।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy