SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ हित्वा हारमुदारमौक्तिकमयं तैर्धीयतेऽहिर्गले, त्यक्त्वा क्षीरमनुष्णधामधवलं मूत्रं च तैः पीयते । मुक्त्वा चन्दनमिन्दुकुन्दविशदं तैर्भूतिरभ्यंग्यते, सन्त्यज्यापरभोज्यमद्भुततरं पैरामिषं भुज्यते ।।९७।। स्वं ज्वालाजटिलेऽनले स बहले क्षिप्त्वेहते शीततामुत्संगे भुजगं निधाय सविषं स प्राणितं काङ्क्षति । कीर्ति काम्यति चाकृशां कृपणतामासूत्र्य स त्रस्तधीर्य:कर्तुं करुणामभीप्स्यति जडो जग्ध्वा पलं प्राणीनाम् ।।९८।। चैतन्यं विषभक्षणादिव मधोः पानादिव प्राज्ञता, विद्यालस्यसमागमादिव गुणग्रामोऽभिमानादिव । शीलं स्त्रीजनसंस्तवादिव मनःक्लेशादिव ध्यानधीदेवार्चाशुचितादिपूण्यमखिलं मांसाशनान्नश्यति ।।९९।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy