SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ SOUSAGEVELGUAGOVE.GOVE.GOVd.seDaeseved.coVad.GOVcd.Gov वसंततिलकावृत्तम् धर्मं धुनोति विधुनोति धियां समृद्धि, श्लाघां सिनोति च दुनोति दयाविलासम् । चिन्तां चिनोति च तनोति तनूप्रतापं, क्रोधं धिनोति च नृणां पिशुनत्वमेतत् ।।७९।। avo OAD शार्दूलविक्रीडितवृत्तम् सौभाग्यादिव सुंदरी सुविनयाद्विद्येव वीथिः श्रियामुद्योगादिव साहसादिव महामंत्रादिसिद्धिः पुनः । पीयूषादिव नीरुजत्वमचिरात् पूजा च पुण्यादिव, स्फुर्जत्कीर्तिभरो नरं पिशुनतात्यागादूपागच्छति ।।८।। સત્સંગ પ્રમ્ यत्पंकोऽपि नरेन्द्रभालफलके कस्तूरिकाभावभाक्, काचोऽप्याभरणेषु भूपसुदृशां हीरोपमां याति यत् । यत्काकोऽपि रसालशालशिखरे ताम्राक्षतामश्नुते, तत्संगान्महतां भवन्त्यपि गुणैीना गुणानां गृहम् ।।८१।। doo H/09/ ICG 102010009001090
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy