SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अनुष्टुप्वृत्तम् प्रेमपात्रं प्रजायन्ते, विनीताः पशवोऽपि हि । तस्माद्विनय एवायं, स्वीकार्य: कार्यकोविदैः ।।७।। ન્યાય પ્રમ शार्दूलविक्रीडितवृत्तम् प्राणा यान्तु सुरेन्द्रचापरुचयः संपत्तयश्चाचिरा, संचाराः पितूपुत्रमित्ररमणीमुख्याः समा बुद्बुदैः । तारुण्यादिवपूर्गुणा गिरिनदीवेगैकपारिप्लवाः, कीर्ते: केलिगृहं तु नीतिवनितासंगश्चिरं तिष्ठतु ।।७१।। अनुष्टुपवृत्तम् यथोपायैर्विना निम्ना-वनीमेति नदीवहः । स्वयं नयवतोऽभ्यर्णं, तथाभ्येति श्रियां भरः ।।७२।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy