SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ शार्दूलविक्रीडितवृत्तम् धिष्ण्यानां गगनो पयोनिधिरपामम्भोजबन्धुस्त्विषां, देवानां त्रिदिवं नृणां वसुमती विंध्याचलः कुंभिनाम् । आरामः पृथिवीरूहां कुमुदिनीप्रेयान् कलानां यथा, कासारः सरसीरुहां च विनयः स्थानं गुणानां तथा ।।६७।। न स्वर्णाभरणैर्विभूषितवपुः सृग्भिर्न च भ्राजितो, नो मुक्ताफलहारहारिहृदयो नो दिव्यवासोवृतः । नो रुपोपचितो न सिंधुरवरस्कंधाधिरुढश्च तत्, सौभाग्यं समुपैति यद्विनयिताभूषाभिरामः पुमान् ||६८।। वसंततिलकावृत्तम् अन्यैर्गुणैरलमलंकरणैर्नराणां, यद्यस्ति चेद्विनयमंडनमेकमंगे । आयान्ति नायकमिव ध्वजिनीजना यत्, सर्वे गुणाः स्वयमिदं हृदये वहन्तम् ।।६९।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy