SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ स्वागतावृत्तम् यत्प्रसादवशतः करिलीलां, पूतरप्रतिमितोऽप्युपयाति । पादयोः प्रविदधीत न पित्रोः, किं तयोः स तनयः समुपास्तिम् ॥५५।। ગુરુસેલ્લા પ્રમ वसंततिलकावृत्तम् किं पाथसां मथनवत् कुरुषे सुखेच्छु,- बंधो! मुधैव विविधं निकरं क्रियाणाम् । वस्तुप्रकाशनपटुः प्रकटप्रभावो, दीप्रप्रदीप इव चेद् गुरुरादृतो न ।।५६।। शार्दूलविक्रीडितवृत्तम् न ध्वंसं विदधाति यस्तनुमतां ब्रूते न भाषां मृषां, न स्तेयं वितनोति न प्रकुरुते भोगांश्च वक्रभृवाम् । न स्वर्णादिपरिग्रहग्रहिलतां धत्ते च चित्ते क्वचित्, संसेव्यो गुरुरेष दोषविमुखः संसारपारेच्छुभिः ।।५७।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy