SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ लक्ष्मीस्तत्र पयोनिधाविव सरिच्छ्रेणिः समेति स्वयं, भोगास्तत्र वसन्ति शाखिशिखरावासे विहंगा इव । पूजास्फातिमुपैति तत्र सलिले वीथीव पाथोरुहां, भक्तिर्यत्र पवित्रपुण्यपरयोः पित्रोरनुष्ठीयते ।।५२।। न स्नानैरपि तीर्थपूतपयसां शुद्धैश्च सिद्धात्मनो, नो जापैरपि नापि चारुचरितैर्नापि श्रुतानां श्रमैः । न त्यागैरपि संपदां भवति सा नापि व्रतानां व्रजै,र्या पित्रोः पदपूजनैः सुभगयोः शुद्धिभृशं जृम्भते ।।५३।। विदाः स्वर्गतरंगिणी प्रकटिता तज्जांगले मंडले, दुःस्थस्य प्रविवेश वेश्मनि मन:कामप्रदा स्वर्गवी । प्रादुर्भावमुपेयिवान्मरुभुवि क्षोणीरुहः स्वर्गिणां, यत्पित्रोः प्रविधीयते प्रतिदिनं भक्तिः शुभास्मिन् युगे ।।५४।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy