SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ शार्दूलविक्रीडितवृत्तम् विश्रम्भं भुजगीव जीविततनुं व्याहन्ति या देहिनां, या सौहार्दमपाकरोति शुचितां स्पर्शोऽशुचीनामिव । या कौटिल्यकलां कलामिव विधोः पुष्णाति पक्ष: सितस्तां निर्मोकमिवोरगः क्षतगतिं मायां न को मुञ्चति ।।४३।। ये कौटिल्यकलाकलापकुशलास्ते सन्त्यनेके क्षितौ, ये हार्यार्जववर्यवीर्यसदनं ते केचिदेव ध्रुवम् । लभ्यन्ते हि पदे पदे फलभरैर्नमा दरिद्रुमाः, संप्रीणन् भुवनानि पेशलफलैरल्पो हि कल्पद्रुमः ।।४४।। अनुष्टुप्वृत्तम् उमाया इव मायायाः, संपर्कं मुञ्च मुञ्च रे । ईश्वरोऽपि नरो नूनं, यत्संगाद् भीमतां भजेत् ।।४५।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy