SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वसंततिलकावृत्तम् सिद्धांजनं जनितयोगिजनप्रभावं, भावं वदन्ति विदुषां निवहा नवीनम् । सिद्धो भवेन्मनसि संनिहिते यदस्मिन्, पश्यन् जगन्ति मनुजो जगतामदृश्यः ।।३१।। શોધત્યાગ પ્રમ शार्दूलविक्रीडितवृत्तम् स्कंधो युद्धमहीरुहस्य कुमते: सौधो निबंधोंऽहसां, योधो दुर्नयभूपतेः कृतकृपारोधोऽप्रबोधो हृदाम् । व्याधो धर्ममूगे वधो धूतिधियां गंधो विपद्वीरुधामंधो दुर्गतिपद्धतौ समुचितः क्रोधो विहातुं सताम् ।।३२।। वसंततिलकावृत्तम् वायुर्यथा जलमुचां समिधां यथाग्निः, सिंहो यथा करटिनां तमसां यथार्कः । हस्ती यथावनिरुहां पयसां यथोष्मः, शक्तस्तथा प्रशमनाय शमो रुषाणाम् ।।३३।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy