SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ANA श्रीहनिं ददतामुपैति दधतां शीलं च भोगक्षयः, संक्लेश: सूजतां तपश्च पठतां कंठे भवेत् कुंठता। पूज्यानां नमतां च मानमथनं दुःखं व्रतं बिभ्रतां, मत्वैवं न कथं करोषि सुकरे भावे मनस्विन् मनः ।।२८।। 9 . नीरेणेव सरः सरोरुहमिवामोदेन शीतांशुना, तुंगीवाम्बुजबंधुनेव दिवस: कुंभीव दानाम्बुना । पुत्रेणेव कुलं कुरंगनयना भत्रैव धत्ते श्रियं, भावेन प्रचुरापि पुण्यपटुता प्रोल्लासमीता क्रिया ।।२९।। कैश्चिद्दानमदायि शीलममलं चापालि कैश्चित्तपः, कष्टं कैश्चिदधाय्यकारि विपिने कैश्चिन्निवासोऽनिशम् । कैश्चिद्ध्यानमधारि कैश्चिदनघश्चापूजि देवव्रजो, यत्तेषां फलमापि चापरनरैस्तद्भावविस्फूर्जितम् ।।३०।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy