SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ हरिणीप्लुतवृत्तम् मणिरिव रज:पुज्जे कुज्जे वनेचरगह्वरे, पुरमिव तरुच्छायानच्छामराविव निस्तरौ । जडिमकुसुमारामे ग्रामे सभेव वचस्विनां, कथमपि भवे क्लेशावेशे मतिः शुचिराप्यते ।।१०।। द्वाR SIव्य शार्दूलविक्रीडितवृत्तम् दानाद्यं सुकृतं कषायविजयं पूजां च पित्राणुरोर्देवानां विनयं नयं पिशुनतात्यागं सतां संगतिम् । हृच्छुद्धिं व्यसनक्षतीन्द्रियदमाऽहिंसादिधर्मान् गुणान्, वैराग्यं च विदग्धतां च कुरु चेदोक्तुं विमुक्तिं मनः ।।११।। નિ પ્રમુ. ख्यातिं पुष्यति कौमुदीमिव शशी सूते च पूतात्मता - मुद्योतं जूतिमानिवावति सुखं तोयं तडित्वानिव । चातुर्यं च चिनोति यौवनवय: सौभाग्यशोभामिवक्षेत्रे बीजमिवानघे विनिहितं पात्रे धनं धीधनैः ।।१२।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy