SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ घर्मांशुम्रहधोरणीष्विव करिवातेष्विवैरावणः, कल्पद्रुः पृथिवीरुहेष्विव फणिश्रेणिष्विवाहीश्वरः । स्व:शैलो धरणीधरेष्विव हयस्तोमेष्विवोच्चैःश्रवा, भाति ख्यातिगृहं गुणेषु विलसनेको विवेकोदयः ।।१६९।। यस्माद्याचकलोककोकरुचिमानर्थः समर्थोदयः, कामश्चेन्द्रियचित्तवृत्तितटिनीप्रोत्कर्षवर्षागमः । धर्मश्च त्रिदिवापुनर्भवभवः प्रादुर्भवत्यज्जसा, नव्योऽयं मुदमातनोतु महतामौचित्यचिंतामणिः ।।१७०।। भक्तिस्तीर्थकृतां नतिः प्रशमिनां जैनागमानां श्रुतिमुक्तिर्मत्सरिणां पुन: परिचितिर्नैपुण्यपुण्यात्मनाम् । अन्येषां गुणसंस्तुतिः परिहृतिः क्रोधादिविद्वेषिणां, पापानां विरती रतिः स्वसुदृशामेषा गतिर्धर्मिणाम् ।।१७१।। Pos / a de d e de dada dance
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy