SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ यत्संसारसरोजसोमसदृशं यद्दम्भदीपद्युतौ, सर्पः(?) सूर्पकशत्रुदर्पदलने यच्चन्द्रचूडामणिः । यत्सद्बुद्धिवधूविनोदसदनं यत्साम्यसंजीवनं, वैराग्यं लसदात्मने प्रियसुहृत्तद्देहि देहि प्रियम् ।।१६३।। स्त्रग्धरावृत्तम् यत्कान्ताकेलिकुण्ठं यदमृतमधुरे भोजने भग्नभावं, यन्माल्यामोदमन्दं यदघननिनदे वाद्यवृन्दे सन्द्रिम् । यत्सद्रूपस्वरूपेक्षणसुखविमुखं यत्क्षणे क्षीणकाळे, यद्वित्ते वीतवाञ्छ हृदयमिदमभूत्तद्विरक्तत्वचिह्नम् ।।१६४।। 015 शार्दूलविक्रीडितवृत्तम् हेमन्ते हिमवातवेल्लितवने वस्त्रविना यत्स्थितिग्रीष्मे भीष्मखरांशुकर्कशरज:पुज्जेषु शय्या च यत् । यद्वर्षासु गिरे हासु वसतिश्चैकाकिनां योगिनां, तद्ाननिबंधनैरविजितं वैराग्यविस्फुर्जितम् ।।१६५||
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy