SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ दौर्जन्यसज्जे मनुजे वसन्तो, गुणा भवेयुर्नहि गौरवाय। गुणाधिरोप: परपीडनाय, कदापि चापेष्विव किं न दृष्टः ?।।१५७।। मन्दाक्रान्तावृत्तम् वेषव्यतिर्विशदवसनादेव साध्यातिमेध्या, विद्या हृद्या स्वमतिविभवादेवलभ्यातिसभ्या। वित्तावाप्तिर्भवति च बहोरूद्यमादेव दिव्या, वस्त्रप्रज्ञोद्यमपरिचयैः प्राप्यते नो गुणौघः ।।१५८।। इन्द्रवज्रावृत्तम् पाषाणखंडान्यपि मौक्तिकानि, यत्संक्रमाल्लोलविलोचनानाम्, वक्षःस्थलेऽलङ्करणीभवन्ति, तेषां गुणानां महिमा महीयान् ।।१५९।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy