SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८६ दुःषमगण्डिका सिरिवीराओ गएसु पणतीसहिएसु । तिवरिससएसु (३३५) ॥ पढमो कालिगसूरि जाओ सामज्जनामुत्ति ॥३३॥ ___श्रीवीरात् - श्रीसिद्धार्थराजकुलकेतोरपश्चिमपरमेश्वरात्, पञ्चत्रिंशदधिकेषु त्रिवर्षशतेषु गतेषु सत्सु श्यामार्यनामा इति प्रथमः कालिकसूरिः जातः, अस्य प्राग्वन् निगोदस्वरूपनिरूपणवृत्तान्तोऽवगन्तव्यः, यथाह - किलास्मद्वत् सम्प्रति भरते कालकाचार्यो निगोदव्याख्यातेति श्रीसीमन्धरवाचं श्रुत्वा वृद्धविप्ररूपेणेन्द्रः कालकाचार्यपधै तथैव निगोदव्याख्याश्रवणादनु निजमायुरपृच्छत् । तैश्च श्रुतोपायोगादिन्द्रोऽसाविति ज्ञातः । भिक्षागतयतीनां स्वागमनज्ञप्त्यै वसतिद्वारं परावृत्त्य स्वस्थानमगमत् । अयं च प्रज्ञापनोपाङ्गकृत् सिद्धान्ते श्रीवीरादन्वेकादशगणभृद्भिः सह त्रयोविंशतितमः पुरुषः श्यामार्य इति व्याख्यातः - इति (विचारश्रेणौ पृ. ५) । सिद्धान्तेऽपि શ્રીવરથી ત્રણસો પાંત્રીશ વર્ષ ગયા ત્યારે શ્યામાર્ય નામના પ્રથમ કાલિકસૂરિ થયા. ૩૩ પૂર્વની જેમ તેમનો નિગોદના સ્વરૂપના નિરૂપણનું વૃત્તાંત સમજવું. તેમણે પ્રજ્ઞાપના સૂત્રની રચના કરી હતી. સિદ્ધાન્તમાં શ્રીવીર પછી અગિયાર ગણધરો સાથે वीशमा पुरुष श्यामार्य छ, मेम ४९uव्युं छे. (विया२
SR No.022010
Book TitleDushamgandika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2011
Total Pages200
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy