SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २४ सिद्धप्राभृत : सटीकः (मू०) खेत्तगई आयभावे, सिद्धगई चेव होति णिच्छइए । कालंतरमणुसमय, वेदादि चउक्चरहितो य ॥ १४ ॥ (छा०) क्षेत्रगत्यात्मभावौ, सिद्धगतिश्चैव भवति नैश्चयिके । कालान्तरमनुसमयं, वेदादिचतुष्करहितश्च ॥ १४ ॥ (टी.) "खेत्तगई आयभावे" इत्यादि ॥ क्व क्षेत्रे आधारे सिद्धो भवति? उच्यते - 'आयभावेसिद्धभावे यतः सिद्धो भवति स च सिद्धक्षेत्रे अतः सिद्धिक्षेत्राधार एव सिद्धो नान्याधारः। एवं 'सिद्धगई चेव होइ णिच्छइए' सिद्धिरेव नान्या गतिराधारत्वेन प्ररूपयितव्या, निश्चयप्रत्युत्पन्ननयमङ्गीकृत्येत्यर्थः । 'कालंतरे' त्यादि पश्चाोक्तद्वारत्रितयेन रहित एव सिद्धः प्ररूपयितव्य एतन्नयदृष्ट्या । यतः कालो नास्ति सिद्धिक्षेत्रे। अनन्तरमप्यनेकाश्रयम्, अनुसमयद्वारं च, यतः अतीतानागते परकीयं चास्य नास्ति । "णाईयमणुप्पन्नं, परकीयं वा पओयणाभावा।" इति वचनात् । वेदतीर्थलिङ्गचरित्रद्वारचतुष्टयेनापि रहितः, भावतीर्थलिङ्ग चरित्राणामपि तत्राभावः, "नो चारित्री [नो अचारित्री] सिद्धः" इति न्यायादिति गाथार्थः ॥ १४ ॥ (मनु.) या क्षेत्र आधारभ सिद्ध होय छ ? 3 छ - 'आयभावे' 3 सिद्धभावमा सिद्ध होय छ भने ते सिद्धक्षेत्रमा હોય છે. એટલે કે સિદ્ધક્ષેત્ર છે આધાર જેનો એવો જ સિદ્ધ હોય અન્ય આધારવાળો ન હોય અર્થાત્ સિદ્ધ આત્મા માટે આધાર ભૂત કોઈ ક્ષેત્ર હોય તો તે સિદ્ધક્ષેત્ર છે અન્ય કોઈ ક્ષેત્ર સિદ્ધ માટે आपा२३५ पनी तुं नथी. मे प्रभाए'सिद्धिगई चेव होइ णिच्छइए' सिद्धि गति ४ भेना माघार तरी प्र३५वी अन्य आई ગતિને સિદ્ધના આધાર તરીકે પ્રરૂપવી ન જોઈએ. આ તથ્થાર્થ १. 'होइ' ङ् पुस्तके । २-३. 'सिद्धि'-पातासंपा । ४. 'एतन्न' पातासंपा । ५. "अनादिकमनुत्पन्नं, परकीयं वा प्रयोजनाभावात् ।"
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy