________________
१५८
सिद्धप्रामृत : सटीकः लहु गुरुं अंतर समओ, छमास १२ ।
अडसमय अव्वहिआ १३ ॥८॥ जहनिअर इक्क अडसय १४,
अणेग एगा य थोव संखगुणा १५ । उत्कर्षद्वारे कालशब्दस्य प्रत्येकं योगात् । अनन्तं कालं असंख्यं संख्यं च कालं च्युतसम्यक्त्वाः सिध्यन्ति अच्युतसम्यक्त्वाश्च । अयमर्थः-च्युतसम्यक्त्वाः केचिदनन्तंकालं अर्धपुद्गलपरावर्तलक्षणं संसारे भ्रान्त्वोत्कर्षतो लब्धसम्यक्त्वादिरत्नत्रयाः सिध्यन्ति । अपरेऽनुत्कर्षतोऽसंख्यातम् । अन्ये तु संख्येयम् । केचनाच्युतसम्यक्त्वा अपि सिध्यन्तीति ११ । अन्तरद्वारे जघन्यत एकसमयः, उत्कर्षतः षण्मासाः १२ । अनुसमयद्वारे निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्ति, उत्कर्षतोऽष्टौ समयाः । अव्यवधानं निरन्तरतेत्यर्थः १३ ॥ ८ ॥ गणनाद्वारे जघन्यत एकः; इतरत उत्कर्षतोऽष्टाधिकं शतं सिध्यति । श्रीनाभेयस्य निर्वाणसमयेऽष्टोत्तरशतमेकसमयेन सिद्धम् । आह च संघदासगणिर्वसुदेवहिण्डौ-"उसभो अभीइणा नक्खत्तेणं एगूणपुत्तसएहिं अट्ठहिं नत्तूएहिं सह एगसमएणं निष्पुण । सेसाणवि अणगाराणं दससहस्साणि अट्ठसयऊणगाणि तंमि चेव नक्खत्ते बहुसु समयंतरेसुत्ति" १४ । अल्पबहुत्वद्वारे युगपद्दिवादिकाः सिद्धाः स्तोकाः, तेभ्य एककाः सिद्धाः संख्येयगुणा विवक्षितसमये एकैकसिद्धानां बाहुल्यादिति भावः १५ । गतं सत्पदप्ररूपणाद्वारम् १ । संप्रति द्रव्यमानं क्षेत्रादिषु पञ्चदशसु द्वारेष्वभिधीयते
चउ उड्ड नंदणजले, वीस पहुत्तं अहोलोए ॥ ९ ॥
1. 'संप्रति द्रव्यमानमाह' इत्यपि ॥