________________
९. संनिकर्षद्वार (मूल), १. तत्त्वथी व्याख्या, भेद
१३३ मग्गियं खेत्ताइएसु मूलदारेसु एवं चेव सन्निकासणादारं 'णेयं' ज्ञेयं णेतव्वं वा। काले वि मूलदारे एवं चेव । णवरं लक्खणं इणमो - "एक्कगमादी" त्यादि पच्छद्धं । एक्कगमादी सिद्धा जाव पणुवीसा, एए कहं सण्णिगासेतव्वा ? चउसमए जाव । कहं ? भण्णइ - 'काला' जंबुद्दीवे जे एक्कगा अणुसमयं सिझंति ते केवच्चिरं कालओ होंति ? जहण्णेणं एगं समयं, उक्कोसेणं चत्तारि समए । एवं दो दो, एवं तिण्णि तिण्णि जाव पणुवीस त्ति । तेण परेण छव्वीसा कहं सण्णिगासेतव्वा ? 'तिग' त्ति तिण्णि समये जाव । कहं ? भण्णइ - जे छव्वीसं छव्वीसं सिझंति ते केवइकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं तिण्णि समए, एवं जाव पण्णास त्ति । तेण परेण एक्कपण्णाई कहं सन्निगासेतव्वा? भण्णइ-'दुग' त्ति दोण्णि समए, जाव । कहं?, भण्णइ- जे एगावन्नं एगावनं सिंज्झंति ते केवइकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं दोसमए, एवं जाव अट्ठसयं ति । एवं सेसं पि वीसपुहुत्ताइ अणुमग्गेयव्वं ॥ ११६ ॥ कालेत्ति सम्मत्तं ॥ संपयमंतरदारं सेढीदुगेण सन्निगासिज्जइ त्ति काउं अओ सेढिदुगं आह
(અનુ.) આગળની ગાથામાં સ્વસ્થાન-પરસ્થાન બતાવ્યા હવે આજ અર્થગતિનું કારણ બતાવતાં કહે છે જ્યાં જ્યાં એકસો આઠ
समयाः । एवं द्वौ द्वौ, एवं त्रयस्त्रयो यावत् पञ्चविंशतिरिति । तेन परेण षड्विंशतिः कथं सन्निकर्षितव्याः ? x त्रीन् समयान्यावत् । कथं ? भण्यते - ये षड्विंशतिः षड्विंशतिः सिध्यन्ति ते कियत्कालं सिध्यन्ति ? जघन्येनैकं समयं, उत्कृष्टेन त्रयः समयाः, एवं यावत् पञ्चाशदिति । तेन परेणेकपञ्चाशदादयः कथं सन्निकर्षितव्याः ? भण्यते -द्वौ समयौ यावत् कथं ? भण्यते - ये एकपञ्चाशदेक पञ्चाशत् सिध्यन्ति ते कियत्कालं सिध्यन्ति ? जघन्येनैकं समयं, उत्कृष्टेन द्वौ समयौ, एवं यावदष्टशतमिति । एवं शेषमपि विंशतिपृथक्त्वादयोऽनुमार्गयितव्यम् । काल इति समाप्तम् । साम्प्रतमन्तरद्वारं श्रेणीद्विकेन संनिकर्ण्यते इति कृत्वातः श्रेणिद्विकमाह