SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६ सिद्धप्रामृत : सटीकः (टी०) "थोवा तित्थगरीओ" गाहा ॥ सव्वत्थोवा तित्थगरिसिद्धा १, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा २, तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणा ३, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा ४ । तेहितो तित्थगरा अणंतगुणा, पुणो संखगुणा तिण्णि भंगा जहक्कमेणं ति दारं ॥ १०० ॥ लिङ्गद्वारमाह (અનુ) તીર્થકરી સિદ્ધો સર્વ અલ્પ ૧, તીર્થકરીના તીર્થમાં નોતીર્થસિદ્ધો સંખ્યયગુણા ૨, તીર્થકરીના તીર્થમાં નોતીર્થકરી સિદ્ધો સંખ્યયગુણા ૩, તીર્થકરી તીર્થમાં નોતીર્થકર સિદ્ધો સંખ્યગુણા ૪, તેમનાથી તીર્થકરો અનંતગુણા છે ત્યારબાદના ત્રણે ભાંગાઓ અનુક્રમે સંખ્યગુણા જાણવા. આ રીતે તીર્થદ્વારમાં અલ્પબદુત્વ દ્વાર °४९uct. ॥ १०० ॥ वे, लिंगद्वार पतावे छे. १. सिंग द्वार - .. चारित्रबार (मू०) गिहिअण्णसलिंगेहिँ, सिद्धा थोवा दुवे असंखगुणा । दारं । पंचचरित्ते चउ तिग, थोव असंखा असंखगुणा ॥१०१॥ थोवं परिहारचऊ, पंचग संखा असंख छेयतिगं। छेयचङवं संखे, सामाइतिगं च संखगुणं ॥ १०२ ॥ दारं ॥ (छा०) गृह्यन्यस्वलिङ्गैः सिद्धाः स्तोका द्वावसंख्यगुणाः । द्वारम् । पञ्चचारित्रे चतुस्त्रिके स्तोका असंख्याश्च संख्यगुणाः ॥ १०१ ॥ स्तोकं परिहारचतुष्कं पंचकं संख्या असंख्याश्छेदत्रिकम् । छेदचतुष्कं संख्येयाः सामायिकत्रिकं च संख्यगुणाः ॥१०२॥ द्वारम् ॥ १. सर्वस्तोकास्तीर्थकरीसिद्धाः १, तीर्थकरीतीर्थे नोतीर्थसिद्धाः संख्येयगुणाः २, तीर्थकरीतीर्थे नोतीर्थकरीसिद्धाः संख्येयगुणाः ३, तीर्थकरीतीर्थे नोतीर्थकरसिद्धाः संख्येथगुणा: ४, तेभ्यस्तीर्थकरा अनंतगुणाः पुनः संख्यगुणास्त्रयो भङ्गा यथाक्रमेणेति .. द्वारम् ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy