SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ તત્વદૃષ્ટયષ્ટમ. (કારણ) પિતાના ઉત્કર્ષરૂપ પવન વડે પ્રેરાયમાન થયેલ એવો સમુદ્ર–જળનિધિ (ભરતીનાટાઈમે) પરેપિટા કરી કરીને નિજ ગુણ જે પાણી તેને નાશ કરે છે. એ બીના હે ભાઈ તું અવલેક. ૭ આ જગતમાં ફક્ત જ્ઞાની માહાત્માઓજ-પિતાના ઉત્કર્ષમાં મદ–અહંકાર અને અપકર્ષમાં દિનતા એ રૂપ મને રથની શ્રેણુને नट ७श छ.८ तत्वदृष्टयष्टकम् ॥ १९ ॥ रुपे रुपवती दृष्टि र्दष्ट्वा रुपं विमुह्यति मजत्यात्मनि नीरुपे तत्वदृष्टिस्त्वरुपीणी ॥ १ ॥ भ्रमवाटी बहिष्टि भ्रमच्छाया तदीक्षणं अभ्रान्तस्तचदृष्टिस्तु नास्यां शेते सुखाशया ।। २ ॥ ग्रामारामादिमोहाय यद्दृष्टं बाह्ययादृशा तत्त्वदृष्ट्या तदेवांतीतं वैराग्यसंपदे ।।३।। बाह्यदृष्टेः सुधासारघटिता भाति सुंदरी तत्त्वदृष्टेस्तुसा साक्षाद्विण्मूत्रपिठरोदरी ॥ ४ ॥ लावण्यलहरीपुण्यं वपुः पश्यति बाह्यहा तत्वदृष्टिः श्वकाकानां भक्ष्यं क्रमिकुलाकुलं ॥५॥ गजा श्वैर्भूपभूवनं विस्मयाय बहिदशः तत्रा श्वेभवनात्कोऽपि भेदस्तत्त्व दशस्तुन ॥६॥ भस्मना केशलोचेन वपु धृतमलेन वा महान्तं बाह्यदृग्वेत्ति चित्तसाम्राज्येन तत्ववित् ।।७।। न विकाराय विश्वस्यो पकारायैव निर्मिताः स्फुरत्कारुण्यपीयुषदृष्टयस्तव दृष्टयः ॥ ८॥
SR No.022007
Book TitleGyanamrut Kavyakunj
Original Sutra AuthorN/A
AuthorVelchand Dhanjibhai Sanghvi
PublisherJain Atmanand Sabha
Publication Year1919
Total Pages106
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy