SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ (२) જ્ઞાનામૃતકાવ્યકુંજ. સ્થાન છે છતાં નિપૃહિ હોવાથી તે યેગી દેવેંદ્રથી પણ અધિક सुम भेजवे छे. ७ પરસ્પૃહા તે દુઃખને આપનાર છે. અને નિઃસ્પૃહા તે ખરેખર સુખને આપનાર છે. સુખ અને દુઃખનું આ ટુંકુ સ્વરૂપ જાણી હે ભવ્ય ! નિ:સ્પૃહિ બનવું તેજ શ્રેયસ્કર છે. ૮ मौनाष्टकम् ॥ १३ ॥ मन्यते यो जगत्तत्वं समुनिः परिकोर्तितः सम्यक्त्वमेवतन्मौन मौनं सम्यक्त्वमेव च ॥१॥ आत्मात्मन्येवयच्छुडं जानात्यात्मानमात्मना सेयं रत्नत्रयेज्ञप्तिरुच्याचारकता मुनेः ॥२॥ चारित्रमात्मचरणाद् ज्ञानं वा दर्शनं मुनेः शुद्धज्ञाननयेसाध्य क्रियालाभात् क्रियानये ॥ ३ ॥ यतः प्रवृत्तिन मणौ लभ्यते वा न तत्फलम् अतात्विको मणिज्ञप्तिर्मणिश्रद्धा च सा यथा ॥ ४ ॥ तथा यतो न शुद्धात्मस्वभावाचरणं भवेत् फलं दोषनिवृत्तिर्वा न तद् ज्ञान दर्शनम् ॥ ५॥ यथा शोफस्य पुष्टत्वं यथा वा वध्यमंडनम् तथा जानन् भवोन्मादमात्मतृप्तो मुनि भवेत् ॥ ६ ॥ सुलभं वागनुच्चारं मौन केंद्रियेष्वपि पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् ॥ ७ ॥ ज्योतिर्मयीव दीपस्य क्रिया सर्वापि चिन्मयी यस्यानन्यस्वभावस्य तस्य मौनमनुत्तरम् ॥ ८ ॥
SR No.022007
Book TitleGyanamrut Kavyakunj
Original Sutra AuthorN/A
AuthorVelchand Dhanjibhai Sanghvi
PublisherJain Atmanand Sabha
Publication Year1919
Total Pages106
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy