SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ षट्करुपः, तथा चतुर्थगणे भंगा २४ पंचमगणे परिवर्त्तोऽपि २४ रुप:, एवमग्रतोऽपि ज्ञेयं, अथोत्तरार्द्धेन परिवर्त्तानयने तृतीयं प्रकारमाह; 'निय' २ इत। अथवा निज २ गणस्य भंगसंख्या निजनिजेन गणस्यांत्यांकेन भक्ता परिवर्त्तः स्यात्, तथाहितथाहि - एककगणस्य संख्या भंगसंखकरुपा सांडत्यांकेनात्रैककरुपेण भक्ता लब्ध एकोऽयमाद्यपंक्तौ तथा द्विकगणे भंगसंख्याद्वयरुपा सा द्विकगणस्यांत्याकेन द्विकरुपेण भक्ता लब्ध एकोऽत्रापि परिवर्त्तो एक एव तथा त्रिकगणे भंगसंख्या षट् स्वरुपा सा त्रिकगणस्यांकेन त्रिक त्रिकरुपेण भक्ता लब्धौ द्वौ त्रिकगणे परिवर्त्तः । तथा चतुर्थगणे भंगसंख्या २४ रुपा सांत्यांकेन चतुष्करुपेण भक्ता लब्धा: षट् अत्रायं परिवर्त्तः एवमग्रतोऽपि ज्ञेयं । अथैतावनेव परिवर्त्तान् पूर्व्वानुपूर्व्या गाथाबन्धेनाह ङ्ग १ ग २ दु ३ छ ४ चउवीसं ५ वीसुत्तरसयं च ६ । सत्तसयवीसा७ पणसहसा, चालीसा८ चत्तसहस्सातिसयवीसा ९ ॥ ११ ॥ - स्पष्टा इयं परिवर्त्तस्थापना । अथ परिवर्तैः । १. २ ३ ४ ५ ६ ७ ९ HHHH.......... १ १ २ ६ २४ १२० ७२० ५०४० | ४०३२० प्रस्तुतं प्रस्तारयुक्तिं गाथाद्वयेनाह परिवहं कपमाणा, अहो २ अंतिमाड़पंतीसु । अंतिम पमिइ अंका, ठविज्ज वज्जिअ समयभेयं ॥ १२ ॥ ૨૫
SR No.022005
Book TitleAngul Sittari Ane Swopagna Namaskar Stava
Original Sutra AuthorN/A
AuthorMunichandrasuri, Jinkirtisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages54
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy