SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalashsagarsur Gyanmandir णोइंदिअपच्चक्खे य, से किं तं इंदिअपच्चक्खे?, २ पंचविहे पं० तं-सोइंदिअपच्चक्खे चक्खुरिदियपच्चक्खे घाणिदिय० जिभिदिय० फासिंदियपच्चक्खे, से तं इंदियपच्चक्खे, से किं तं गोइंदियपच्चक्खे?, २ तिविहे पं० २०-ओहिणाणपच्चखे मणपजवनाणपच्चक्खे केवलणाणपच्चक्खे, से तं णोइंदियपच्चक्खे, से तं पच्चक्खे, से किं तं अणुमाणे? २ तिविहे पं० तं०-पुव्ववं सेसवं दिट्ठसाहम्मवं, से किं तं पुव्ववं? २ माया पुत्तं जहा नटुं, जुवाणं पुणरागयो काई पच्चभिजाणेजा, पुव्वलिंगेण केणई॥५॥ तं०-खतेण वा वण्णेण वा लंछणेण वा मसेण वा तिलएण वा, से तं पुव्ववं,से किं सेसवं? २ पंचविहं पं० |तं०-कज्जेण कारणेणं गुणेणं अवयवेणं आसएणं, से किं तं जेणं?, २ संखं सद्देणं भेरि ताडिएणं वसभं ढक्किएणं मोरं किंकाइएणं हयं हेसिएणं गयं गुलगुलाइएणं रह घणघणाइएणं, से तं कजेणं, से किं तं कारणेणं ?, २ तंतवो पडस्स कारणं ण पडो तंतुकारणं वीरणा कडस्स कारणंण कडो वीरणाकारणं मिपिंडो घडस्स कारणंण घडो मिप्पिंडकारणं, सेतं कारणेणं, से किं तं गुणेणं?, २ सुवण्णं निकसेणं पुष्पं गंधेणं लवणं रसेणं महरं आसाएणं वत्थं फासेणं, से तं गुणेणं, से किं तं अवयवेणं?, २ महिसं सिंगेणं कुक्कुड सिहाए हतिय विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसं खुरेणं वग्धं नहेणं चमरिं वालग्गेणं वाणरं लंगुलेण दुपयं मणुस्सादि चउपयं गवमादि बहुपयं गोमिआदि सीह केसरेणं वसहं ककुहेणं महिलं वलयबाहाए, परिअरबंधेण भडं जाणिजा महिलियं निवसणेणी सित्थेण दोणपागं कविं च एकाए गाहाए॥११६॥ से अवयवेणं, से किं तं आसएणं?, ॥श्री अनुयोगद्वारसूत्र।। पू. सागरजी म. संशोधित For Private And Personal
SR No.021047
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages123
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy