SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir कडपडभित्तिपरिक्खेवसंसियाणं दव्वाणं अवमाणपमाणनिवित्तिलक्खणं भवइ, से तं अवमाणे, से किं तं गणिमे?, २ जण्णं गणिजइ, तं०-एगो दस सयं सहस्सं दस सहस्साई सयसहस्सं दस सयसहस्साई कोडी, एएणं गणिम्प्यमाणेणं किं पओयणं?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्वयसंसियाणं दव्वाणं गणियप्पमाणनिवित्तिलक्षणं भवइ, से तं गणिमे से किं तं पडिमाणे?,२ जण्णं पडिमिणिजइ, तं०-गुंजा कागणी निष्फावो कम्ममासओ मंडलओसुवण्णो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ तित्रि निष्फावा कम्ममासओ एवं चउक्को कम्ममासओ काकण्यपेक्षयेत्यर्थः बारस कम्ममासया मंडलओ एवं अडयालीसं कागणीओ मंडलओ सोलस कम्ममासया सुवण्णो एवं चउसट्ठी कागणीओ सुवण्णो, एवं एएणं पडिमाणपमाणेणं किं पओअणं?, एएणं पडिमाणपमाणेणं सुवण्णरजतमणिमोत्ति असंखसिलपवालाईणं दव्वाणं पडिमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं पडिमाणे, से तं विभागनिफण्णे, से तं दव्वपमाणे॥१३२॥से किं तं खेत्तपमाणे?, दुविहे पं० २०-पएसणिफण्णेय विभागणिफणअणे य, से किं तं पएसणिफण्णे?, २ एगपएसो गाढे दुपएसोगाढे तिपएसोगाढे संखिजप० असंखिज्ज५०, से तं पएसणिफण्णे, से किं तं विभागणिफण्णे?, २ अंगुल विहत्यि रयणी कुच्छी घणु गाउअं च बोद्धब्बीजोयण सेढी परं लोगमलोगेऽविय तहेव ॥९५॥से किं तं अंगुले?,२ तिविहे पं० २०-आयंगुले उस्सेहंगुले पमाणंगुले, से किं तं आयंगुले?, २ जे णं जया मणुस्सा भवंति तेसिं णं तया अपणो अंगुलेणं दुवालस अंगुलाई मुहं नव मुहाई पुरिसे ॥श्री अनुयोगद्वारसूत्र॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021047
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages123
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy