SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अवत्तव्वगदव्वाणिविभाणिअव्वाणिोणेगमववहाराणं आणुपुव्वीदव्वाईलोगस्स किं संखेजइभागं फुसंति असंखिजइभागं फुसंति संखेजे भागे फुसंति जाव सव्वलोयं फुसंति?, एगंदव्वं पडुच्च संखिजइभागं वा फुसइ संखिजे भागे वा असंखेंजे भागे वा देसूणं वा लोगं फुसइ, णाणादव्वाइं पडुच्च णियमा सव्वलोयं फुसंति, अणाणुपुव्वीदव्वाई अवत्तव्वगदव्वाई च जहा खेत्तं नवरं फुसणा भाणियव्वाणेगमववहाराणं आणुपुव्वीदव्वाई कालओ केवच्चिर होइ?, एवं तिण्णिवि एगंदव्यं पडुच्च् जहन्त्रेणं एगं समयं उक्कोसेणं असंखिजं कालं, नाणादव्वाइं पडुच्च णियमा सव्वद्धा,णेगमववहाराणं आणुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ?, तिण्हंपि एगंदव्वं पडुच्च् जहणणेणं एवं समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाई पडुच्च णत्थि अंतरं, णेगमववहाराणं आणुपुवीदव्वाइं सेसदव्वाणं कइभागे होजा?, तिण्णिवि जहा दव्वाणुपुव्वीए, णेगमववहाराणं आणुपुव्वीदव्वाई क्यामि भावे होजा?, णियमा साइपारिणामिए भावे होजा, एवं दोण्णिवि, एएसिं णं भंते! णेगमववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वगदव्वाण य दव्वट्ठयाए पएसट्टयाए दव्वद्रुपएसट्टयाए कयरे क्योहिंतो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवाई गमववहाराणं अवत्तव्वगदव्वाई दव्वट्ठयाए अणाणुपुव्वीदव्वाइं दव्वट्ठयाए विसेसाहियाई आणुपुव्वीदव्वाई दवट्ठयाए असंखेजगुणाई, पएसट्टयाए सव्वत्थोवाइं णेगमववहाराणं अणाणुपुव्वीदव्वाई अपएसट्टयाए अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाई आणुपुव्वीदव्वाई पएसट्टयाए असंखेजगुणाई, दव्वद्रुपएसट्ठयाए ॥ श्री अनुयोगद्वारसूत्र । २२ । पू. सागरजी म. संशोधित For Private And Personal
SR No.021047
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages123
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy