________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalasteagarsuri Gyanmandir
||वा जाव विलवियस वा सुणमाणस्स बंभयारिस्स जाव भंसिज्जा, तम्हा खलु निगंथे नो इत्थीणं कुड्डत्तरंसि वा जाव सुणेमाणे|| विहरिज्जानो निग्गंथे पुव्वरयं । कीलियं अणुसरित्ता हवइ, तं कहं इति चेदायरियाऽऽह निग्गंथस्स खलु इत्थीणं पुव्वरयं पुवकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे० भंसिज्जा, तम्हा खलु नो निगंथे इत्थीणं पुवरयं पुव्वकीलियं अणुसरिज्जा नो निग्गंथे पणीयं आहारं आहारित्ता हवइ से निग्गंथे, तं कह इति चेदायरियाऽऽह निग्गंथस्स णं पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स० भंसेज्जा, तम्हा खलु नो निगंथे पणीयं आहारं आहारिजानो अइमायाए पाणभोयणं आहारित्ता हवइ से निग्गंथे, तं कह इति चेदायरियाऽऽह अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स० भंसेजा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोयणं भुंजिज्जा १० नो विभूसाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाऽऽह विभूसावत्तिए विभूसियसरीरे इत्थि जणस्स अभिलसणिज्जे हवइ, तओ णं तस्स इथिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स० भंसिज्जा, तम्हा खलु नो निग्गथे विभूसाणुवाई सिया।११। नो सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाऽऽह निग्गंथस्स खलु सहरूवरसगंधफासाणुवाइयस्स बंभयारिस्स० लभिज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायंकं हविज्जा केवलिपननाओ धमाओ वा भंसिज्जा, तम्हा खलु नो निगंथे सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, दसमे बंभचेरसमाहिठाणे हवइ।१२।। भवन्ति य एत्य सिलोगा तंजहा जं विवित्तमणाइन्न, रहियं थीजणेण यो बंभचेरस्स रक्खडा, आलयं तु निसेवए॥५१०॥ ॥ श्रीउत्तराध्ययनसूत्रं ॥
| ३९ ।
पू. सागरजी म. संशोधित
For Private And Personal