SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्रीआवश्यक सूत्रं ॥ (१) णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवझायाणं, णमो लोए सव्वसाहूणं, एसो पंच णमुक्कारो,सव्व पावष्यणासणो, मंगलाणं च सव्वेसिं, पढम हवई मंगल।१-१-1 ___(२) करेमि भंते सामाइयं सव्वं सावज जोगं पच्चक्खामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्याणं वोसिरामि ॥१॥ . पढमं अज्झयणं समत्तं. Rવીયં ગયj ૨૩વીસન્થો (३) लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे अरिहंते कित्तइस्सं चउवीसंपि केवली ॥१॥ (४) उसभमजियं च वंदे संभवमभिणंदणंच सुमइंच पउम्प्यहं सुपासं जिणंच चंदप्पहं वंदे ॥२॥ (५) सुविहिं च पुष्पदंतं सीअल सिजंस वासुपुजं च विमलमणतं च जिणं धम्म संतिं च वंदामि ॥३॥ | ॥श्रीआवश्यक सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021042
Book TitleAgam 40 Mool 01 Aavashyak Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainand Pustakalay
Publication Year2005
Total Pages33
LanguageSanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy