SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ता भद्दभुह! एएण संमं संजमत्थाणंतराणं एगमवि णो परिरक्खियं, ता किमेस साहू भन्नेजा जस्सेरिसं पमत्तत्तण?, " एस साहू जस्सेरिसं णिद्धम्म संपल(व)त्तं, भद्दमुह! पेच्छ २ सुणो इव णित्तिसो छक्कायनिमद्दणो कहाभिरमे एसो?, अहवा वरं सूणो जस्स सुसुहमभवि नियमवयभंग णो भवेजा, एसो 3 नियमभंग करेमाणो केणं उवभेज्जा?, ता वच्छ सुमइ भद्दमुह! ण एरिसकतव्वायरणाओ भवंति साहू, एतेहिं च क्त्तव्वेहितित्थ्यरक्यणं सरेमाणो कोएतेसिं वंदणगमवि रेज्जा?, अनंच | एएसिं संसग्गेणं क्याईअम्हाणंपिचरणकरणेसुसिढिलत्तं भवेजा, जे णं पुणो २ आहिंडेमोधोरंभवपरंपरं, तओ भणियं सुमइणा, जहा जइ एए कुसीले जइवा सुसीले तहावि भए एएहिं समं पव्वज्जा कायव्वा, जं पुण तुमं करे( हे )सि तमेवधम्म, णवरं को अजतं समायरि सक्को?,ता मुयसुकर, भए एतेहिं समं गंतव्वं जावणंणो दूरं व्यंति ते साहणोत्ति, ओभणियं णाइलेणं भहमुह! सुभइ ॥ कल्लाणएतहि समं गच्छमाणस्स तुब्भंति, अहयंचतुब्धं हियवयणं भणामि, एवं लिए जं चेव बहुगुणं तमेवाणुसेवय, णाहं तएदुक्ख धरेमि,अह अनया अणेगोवाएहिपि निवारिजंतो गठिओगओ सो मंदभग्गो सुमती गोयमा! पव्वइओ य,अहअन्नयावच्चंतेणंमासपंचगेणंआगओमहारोरवो दुवालससंवच्छरिओदुभिक्खो, तओते साहुणो तकालदोसेणं अणालोइयपडिकंता मरिऊणोववत्राभूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणंवाहणत्ताए, तओ चविउणं मिच्छजातीए कुणिमाहारकूरझवसायदोसओसत्तमाए, तओ उव्वट्टिऊणं तइयाएचवीसिगाए सम्मत्तं पावेहिंति, तओ य सम्मत्तलभभवाओतइयभवे ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy