SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पणासंति॥३॥ तेसि य तिलोगभहियाण धम्मतित्थंकराण जगगुरूणी भावच्च्णदव्व्च्ण भेदेण दुहच्च्णं भणियं॥४॥ भावच्च्ण चारित्ताणुढाणकठुग्गधोरतवचरणी दव्वच्च्ण विरयाविरयसीलपूयासकारदाणादी॥५॥ता गोयमा! णं एसेऽत्थ प्रमत्थे तंजहा भावच्च्णभुगविहारया य दव्वच्च्णं तु जिणपूया। पढमा जईण दोनिवि गिहीण पढमच्चिय पसत्था ॥६॥ एत्थं च गोयमा! के ई अमुणियसमयसब्भावे ओसनविहारी णियवासिणो अदिट्टपरलोगपच्चवाए सयंमतीइड्ढिरससायगारवाइमुच्छिए रागदोसभोहाहंकारमभीकाराइसुपडिबद्धो कसिणसंजभसद्धम्मपरंभुहे निद्दयनित्तिंसनिधिणअकलुणनिकिवे पावायरणेकअभिनिविट्ठबुद्धी | एगंतेणं अइचंडरोद्दकूराभिग्गहिए मिच्छद्दिहिणो कयसव्वसावज्जजोगपच्चक्खाणे विष्पमुक्कासेसंगारंभपरिग्गहे तिविहंतिविहेणं पडिवनसामाइए य दव्वत्ताए, न भावत्ताए नाममेव मुंडे अणगारे महव्वयधारी समणेऽवि भवित्ताणं एवं मन्नमाणेसव्वहा उम्मग्गं पवत्तंति, जहा किल् अम्हे अहंताणं भगवंताणं गंधमालपदीवसंमज्जणोक्लेवणविचित्तवत्थबलिधूवाइएहिं पूयासकारेहि अणुदियहम्ब्भच्चणं पकुव्वाणा तित्थुच्छप्पणं रेमो, तं च णो णं तहत्ति, गोयमा! तं वायाएवि णो णं तहत्तिसमणुजाणेजा, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं तं च णो णं तहत्ति समणुजाणेजा?, गोयमा! तयत्थाणुसारेणं असंजमबाहल्लेणं च मूलकम्मासवाओ य अन्झवसायं पडुच्च थूलेयरसुहासुहकम्भपयडीबंधो सव्वसावजविरयाणं च वयभंगो वय भंगेणं च आणाइक्कमे आणाइक्कमेणंतु उमग्गगामित्तं उम्मग्गगामित्तेणं चसम्मागविप्पलोवणं उम्मन्गपवत्तणसम्मग्गविष्पलोवणेणंच जईणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy