SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org णं वंदिज्जा णो णं वंदाविज्जा नो णं वंदिज्जमाणं वा समणुजाणेज्जा तिविहंतिविहेणं जाव णं विसोहिकालंति, से भयवं ! जे वंदेज्जा से किं लभेज्जा ?, गोयमा ! जे तं वंदेज्जा से अट्ठारसहं सीलिंग सहस्सधारीणं महाणुभागाणं तित्थयरादीणं महतीं आसायणं कुज्जा, जेणं तित्थयरादीणं आसायणं कुज्जा से णं अज्झवसायं पडुच्या जाव णं अनंतसंसारियत्तणं लभेज्जा । ३० । विप्पतिच्चित्थियं सम्मं, सव्वहा मेहणंपिय। अत्थेगे गोयमा ! पाणी, जे गो चयइ परिग्गहं ॥७॥ जावइयं गोयमा! तस्स, | सचित्ताचित्तोभयत्तगंी पभूयं वाऽणु जीवस्स, भवेज्जा उ परिग्रहं ॥८ ॥ तावइएणं तु सो पाणी, ससंगो मोक्खसाहणं। णाणाइतिगं ण आराहे, तुम्हा वज्जे परिग्गहं ॥९॥ अत्थेगे गोयमा ! पाणी, जे पयहित्ता परिग्गहं । आरंभं नो विवज्जेज्जा, तंपीयं भवपरंपरा ॥१६० ॥ आरंभ पत्थियस्सेगवियलजीवस्स वइयरे । संघट्टणाइयं कम्मं, जं बद्धं गोयमा! मुणे ॥ १६९ ॥ एगे बेइंदिए जीवे एगं समयं अणिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेण वा सलागाइउवगरणजाएणं जे केई पाणी अगाढं | संघट्टेज्ज वा संघट्टावेज वा संघट्टिजमाणं अगाढं परेहिं समणुजाणेज्जा से णं गोयमा ! ज्या तं कम्मं उदयं गच्छेज्जा तया णं महया केसेणं छम्मासेणं वेदिज्जा, गाढं दुवालसहिं संवच्छरेहिं, तमेव अगाढं परियावज्जा वाससहस्सेणं गाढं दसहिं वाससहस्सेहिं, तमेव अगाढं किलामेज्जा वासलक्खेणं गाढं दसहिं वासलक्खेहिं, अहा णं उद्दवेज्जा तओ वासकोडी, एवं तिचउपंचिंदिएसु दट्ठव्वं ॥३१ । सुहुमस्स पुढ विजीवस्स, जत्थेगस्स विराहणी अप्पारंभं तयं बेंति, गोयमा ! सव्वकेवली ॥ २ ॥ सुहमस्स ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ४० Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy