SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कह एरिसे णं से सुज्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडेत्ति?, गोयमा! तेणं जारिसभावटिएणं आलोयणं विइन्न जारिससंवेगगएणं तं तारिस घोरदुक्कर महंतं पायच्छित्तं समशुद्वियं जारिसं सुविसुद्धसुहन्झवसाएणं तं तारिसं अच्चंतघोरवीरुग्गकट्ठसुदुक्करतवसंजमकिरियाए वट्टमाणेणं अखंडियअविराहिये मूलुत्तरगुणे परिवालयंतेणं निरइयारं सामनं णिव्वाहियं जारिसेणं रोट्टन्झाणविष्यमुक्केणं णिट्ठियरागदोसमोहमिच्छतमयभयगारवेणं मझत्थभावेणं अदीणमाणसेणं दुवालस वासे संलेहणं काऊणं पाओवगममणसणं पडिवनं तारिसेणं एगंतसुहझवसाएणंण केवलं से एगे सिझेजा जइ णं कयाई परकयकम्मसंकम भवेज्जा ताणं सव्वेसिपि भव्वसत्ताणं असेसकम्भक्खयं काऊणं सिज्झिज्जा, णवरं परक्यकम् ण कयादी कस्सई संकमेजा, जंजेण समज्जियं तं तेणं समणुभवियव्यंति, गोयमा! जया णं निरुद्धजोगे हवेज्जा त्या णं असेसपि कम्मदुरासिं अणुकालविभागेणेव पिट्ठवेजा, सुसंवुडासेसावदारे जोगनिरोहेणं तु कम्मक्खए दिढे, ण उण कालसंखाए, जओणं'कालेणं तु खवे कम्म, कालेणं तु पबंधए। एगं बंधे खवे एगं, गोयम! कालमणंतग॥२३॥ णिरुद्धेहिं तु जोगेहिं, वेए कम्भ ण बंधए। पोराणं तु पहीएजा, णवगस्साभावमेव 3॥२४॥ एवं कम्मक्खयं विंदे, " एत्थं कालमुदिसे। अणाइकाले जीवे य, तहवि कम ण णिहए॥५॥ | खओवसमेण कमाणं, जया विरई समुच्छले कालं खेत्तं भवं भावं, दव्यंसंपन्य जाव तया ॥६॥ अप्पमादी खवे कम्म, जे जीवे तं कोडिं चडे। जो पमादी पुणोऽणतं, कालकम्म णिबंधिया ॥७॥ शिवसेज्जा चउगईए 3, सव्वद्धाऽच्चंतदुखिए। तम्हा कालं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy