________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किसलयदलग्गपरिसंठियजलबिंदुभिवाकंडे निभिसद्धब्भंतरेणेव लहुं टलइ जीविए, अविढत्तस्स परलोगपत्थयणाणं तु निष्फले चेव मणुयजम्भे, ता भो ण खमे तणुयतरेवि ईसिपिपमाए, जओ णं एत्थं खलु सव्वकालमेव समसत्तुमित्तभावेहिं भवेयव्वं, अप्पमत्तेहिं च पंचमहव्वए धारेयव्ये, तंजहा कसिणपाणाइवायविरती अगलियभासित्तं दंतसोहणमित्तस्सवि अदिन्नस्स वजणं मणोक्यकायजोगेहिं तु अखंडियअविशहियणवगुत्तीपरिवेढियस्स णं परमपवित्तस्स सव्वकालमेव दुद्धरबंभचेरस्स धारणं वत्थपत्तसंजमोवगरणेसुंपि णिम्ममत्तया असणपाणाईणंतु चविहेणेवराईभोयणच्चाओ उग्गमउप्यायणेसणाईसुणंसुविसुद्धपिंडग्गहणं संजोयणाइपंचदोसविरहिएणं परिभिएणं काले तिने पंचसमितिविसोहणं तिगुत्तीगुत्त्या ईरयासमिईमाई3 भावणाओ अणसणाइतवोवहाणाणुट्ठाणं मासाइभिक्खुपडिमाउ विचित्ते दव्वाईअभिग्गहे अहो( हाणं भूभीसयणे केसलोए निष्पडिकम्मसरीरया सव्वकालमेव गुरुनिओगकरणं खुहापिवासाइपीसहाहियासणं दिव्वाइउक्सग्गविजओ लद्धावलद्धवित्तिया, किं बहुणा?, अच्चंतदुव्वहे भो वहियचे अवीसामंतेहिं चेव सिरिमहापुरिसवूढे अट्ठारससीलंगसहस्सभारे तरियव्वे अ भो बाहाहिं महासमुद्दे अविसाईहिं च णं भो भक्ख्यिव्वे गिरासाए वालुयाकवले परिसक्केयव्वं च भो णिसियसुतिक्खदारुणकरवालधाराए पायव्वा य णं भो सुहुयहयवहजालावली भरियव्वे णं भो सुहमपवणकोत्थलगे गमियव्वं च णं भो गंगापवाहपडिसोएणं तोलेयध्वं भो साहसतुलाए मंदरगिरि जेयव्वे यणं भो एगागिएहिं चेव धीरत्ताए सुदुज्जए चाउरंगे बले विधे यव्वा णं भो परोप्परविवीयभमंतअट्टचक्कोवरिवामच्छिम्मि उवी( उधी )उल्लिया गहेयव्वा ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only