SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संणिसेज्जा तंजहा अउम् उत्तमंगे कुछ वामखंधगीवाए वामकुच्छीए क् वामचलणयले लए दाहिणचलणयले स्वआ दाहिणकुच्छीए हुआ दाहिणखंधगीवाए ।१७। 'दुसुमिणदुन्निमित्ते गहपीडु वसग्गमारिरिट्ठ भए । वासासणिविज्जूए | वायारिमहाजणविरोहे ॥२३॥ जं चत्थि यं लोगे, तं सव्वं निद्दले इमाए विज्जाए । सत्यपहे (सट्ट ( झ ) झण्हे मंगलयरे पावहरे | सयलवर क्खयसोक्खदाई काउमिमे) पच्छित्ते, जइ णं तु ण तब्भवे सिम्झे ॥ २४ ॥ ता लहिऊण विमाणं (गयं) सुकुलुप्यत्तिं दुयं च पुण बोहिं, सोक्खपरं परएणं सिज्झे कम्मट्ठबंधरयमल विमुक्ते ॥ २५ ॥ गोयमोत्ति बेमि । से भयवं! किं प ( ए ) याणुमेत्तमेव पच्छित्तविहाणं जेणेवमाइस्से ?, गोयमा ! एयं सामन्त्रेणं दुवालसण्ह कालमासाणं पइदिणमहन्निसाणुसमयं पाणोवरमं जाव सबालवुड्ढ सेहमयहररायणियमाईणं, तहा य अपडिवायमहो ऽवहिमणपज्जवनाणीउ छउमत्थतित्थयराणं एगंतेणं अब्भुट्ठाणारिहावस्सगसंबंधियं चेव सामन्त्रेणं पच्छित्तं समाइट्ठ, नो णं एयाणुमेत्तमेव पच्छित्तं, से भयवं! किं अपडिवायमहो ऽवहीमणपजवनाणी |छ उमात्थवीयरागे सयलावस्सगे समणुट्ठीया ?, गोयमा ! समणुट्टीया, न केवलं समणुट्टीया जमगसमगमेवाणवरयमणुट्ठीया, से भयवं ! कहं ?, गोयमा ! अचिंतबलवी रियबुद्धिनाणाइसयसत्तीसामत्थेणं, से भयवं ! केणं अट्ठेणं ते समणुट्टीया ?, गोयमा ! मा णं उत्सुत्तुम्मग्गपवत्तणं मे भवउत्तिका ऊणं । १८ । से भयवं! किं तं सविसेसं पायच्छित्तं जाव णं व्यासी?, गोयमा ! वासारनियं | पंथगामियं वसहिपारिभोगियं गच्छा यारमइक्कमणं संघायारमइक्कमणं गुत्ती भेयपयरणं सत्तमंडली धम्माइकमणं अगीयत्थगच्छपयाणजायं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १८६ For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy