SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir आवस्सगाणि, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं आवस्सगाणि?, गोयमा! असेसकसिणढकमक्ख्य कारिउत्तमसम्मईसणनाणचारित्तअच्चंतघोरवीरुग्गकट्ठएदुक्करतवसाहणट्ठा सुपरूविनंति नियनियविभत्तुठ्ठिपरिमिएणंकालसमएम्पयंपयेणाहन्निसाणु| समयमाजम्मं अवस्समेव तित्थ्यराइसु कीरति अणुटिजति उवइसिजति परूविजंति पन्नविजति सययं, एएणं अटेणं एवं वुच्चइ गोयमा! जहा णं आवस्सगाई,तेसिं च णं गोयमा! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिंच असद् उप्यायमाणो अन्नयरमावस्सगं पमाइयसंतेणं बलवीरिएणं सातलेहडत्ताए आलंबणं वा किंचि घेत्तूणं चिराइयं परिय णो णं जहुत्त्यालं समणुढेजा से णं गोयमा! महापायच्छित्ती भवेज्जा॥४॥ से भयवं! किं तं बिइयं पायच्छित्तस्स णं पयं?, गोयमा! बीयं तइयं चउत्थं पंचमं जावणं संखाइयाई पायच्छित्तस्स णं प्याई ताव णं एत्थं चेव पढभपायच्छित्तपए अंतरोवगयाइं समणुविंदा, से भयवं! केणं अटेणं एवं वुच्चइ? गोयमा! जओ णं सव्वावस्सगकालाणुपेही भिक्खू णं रोहट्टझाणरागदोसकसायगारवममकाराइसु णं अणेगपमायालंबणेसुं च सव्वभावभावतरंतरेहिं णं अच्वंतविष्यमुक्को भवेजा, केवलं तु नाणदंसणचारित्तं तवोकम्मसल्झायझाणसद्धम्भावसाणे( स्सगे सुअच्च्तअणिगृहियबलवीरियपरक्कमे सम्म अभिरमेजा, जाव णं सद्धम्मावस्सगेसुं अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेजा, जाव णं हवेज्जा ताव णं सजीववीरिएणं अणाइभवगहणसंचियाणिट्ठदुकम्मरासीए एगंतणिवणेकबद्धलक्खो अणुक्कमेण निरुद्धजोगी भवेत्ताणं निद्दड्ढासेसम्मणो ॥ श्री महानिशीथसूत्रपा पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy