SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जुगप्पहाणे खाइगसम्मत्तनाणदंसणचरित्तसमन्निए भवेज्जा, तत्थ णं जे से महायसे महाणुभागे दुष्पसहे अणगारे से गं | अच्यंतविसुद्ध सम्मदंसणनाणचरितगुणेहिं उववेए सुदिट्ठसुगइमग्गे आसायणाभीरु अच्चंतपरमसद्धासंवेगवेरग्गसम्मग्गट्टिए णिरम्भगयणामलसर यकोमुई सुनिम्माइंदुक र विमलपरपरमजसे वंदाणं, परमवंदे पुज्जाणं परमपुज्जे भवेज्जा, तहा साविय | सम्मत्तनाणचरित्तपडागा महायसा महासत्ता महाणुभागा एरिसगुणजुत्ता चेव सुगहियनामधेज्जा विण्डुसिरी अणगारी भवेज्जा, | तंपि णं जिणदत्तफग्गुसिरीनामं सावगमिहणं बहुवासरवन्नणिज्जगुणं चेव भवेज्जा, तहा तेसिं सोलस संवच्छराई परमं आउं अट्ठ य परियाओ आलोइयनी सल्लाणं च पंचनमोक्कारपराणं चउत्थभत्तेणं सोहम्मे कप्पे उववाओ, तयणंतरं च हिट्टिमगमणं, | तहावि ते एयं गच्छववत्थं णो विलंधिंसु ।८। से भयवं ! केणं अद्वेणं एवं वुच्चइ जहा णं तहावि एयं गच्छववत्थं णो विलंधिंसु ?, गोयमा ! इओ आसन्नकाणं चेव महायसे महासत्ते महाणुभागे सेज्जंभवे णामं अणगारे महात्वस्सी महामई दुवालसंगसुयधारी भवेज्जा, से णं अपक्खवाएणं अम्पाउक्खे भव्वसत्तेसु य अतिसएणं विन्नाय एक्कारसहं अंगाणं चउदसण्हं पुव्वाणं | परमसारणवणीयभूयं सुपउणं सुपद्धरुज्ज (यथरोज्जो) यं सिद्धिमग्गं दसवेयालियं णाम सुयक्खंधं णिऊहेज्जा, से भयवं ! किं पडुच्च ?, गोयमा ! मणगं पडुच्चा, जहा कहं नाम एयस्स णं मणगस्स पारंपरिएणं थेवकालेणेव महंतघोरदुक्खागराओ चउगइसंसारसागराओ निप्फेडो भवतु ?, सेऽवि ण विणा सव्वनुवए सेणं, से य सव्वन्नुवएसे अणोरपारे दुरवगाढे अनंतगमपज्जवेहिं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १०५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy