SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir |अहिए परंसि लोगसिते दुक्खति सोयति एवं जूरति तिप्पति पिट्टति परितप्पति, ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवधबंधपरिकिलेसाओ अपडिविरया भवंति, एवमेव ते इथिकामेहिं मुच्छिया गढिया गिद्धा अझोववण्णा जाव वासाइं चउपंचमाई छद्दसमाणि वा अप्पतरं वा भुजतरं वा कालं अँजित्ता भोगभोगाई पसवित्ता वेरायतणाई संचिणित्ता बहुयाई पावाई कम्माइं ओसण्णं संभारकडेण कम्मुणा से जहानामए अयगोलेति वा सेलगोलेति वा उदयंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहेधरणितलपतिद्वाणे भवति एवामेव तहप्पगारे पुरिसजाए वजबहले धुण्ण० पंक० वेर० दंभ० नियडि० आसायण० ( असाय०) अयस० अपत्तिय० ओसण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहेनरगतलपतिढाणे भवति, ते णं नरगा अंतो वट्टा बाहिं चरंसा अहे खुरप्पसंठाणसंठिया निच्चंधगारतमसा ववगयगहचंदसूरनक्खत्तजोइसम्पहा मेदवसामंसरुहिरपूयपडलचिक्खल्ललिताणुलेवणतला असुई वीसा परमदुभिगंधा काउयअगणिवन्नाभा कक्खडफासा दुरहियासा नरगा असुभा नरगा असुभा नरगेसु वेदणा |नो चेव णं नरएसु नेरझ्या निहायति वा पयलायति वा सुतिं वा रतिं वा धितिं वा मतिं वा उवलभंति, ते णं तत्थ उज्जलं विउलं | पगाढं ककसं कडुयं रोई दुक्खं चंडं तिव्वं तिक्खं तिव्वं दुरहियासं नरएसु नेरइया नयवेयणं पच्च्णु भवमाणा विहरंति, से जहानामए| रुक्खे सिया पव्वतग्गे जाए मूलच्छिन्ने अग्गेगरुए जतो निन्नं जतो दुग्गं जतो विसमं ततो पवडति एवामेव तहप्पगारे पुरिसजाए गब्भाओ गब्भं जम्माओ जम्म मरणाओ मरणं दुक्खाओ दुक्खं दाहिणगाभिए नेरइए कण्हपक्खिए आगभिस्साणं दुल्लभबोधिते| ॥श्रीदशाश्रुतस्कंधसूत्र ।। पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021039
Book TitleAgam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages55
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy