SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पासत्यं । २७-२८ । ओसनं । २९-३०। कुसील।३१-३२ । नितियं । ३३-३४) संसत्तं ' २४३' तं सेवमाणे आवज्जइ चाउम्मासियं परिहारद्वाणं उग्वाइयं ॥३५-३६ ॥ एगुणवीसइमो उद्देसओ १९ ॥ जे भिक्खु मासियं परिहारट्ठाणं पडिसेवित्ता आलोंएंजा अपलिउंचियं आलोएमाणस्स मासियं पलिउंचियं आलोएमाणस्स दोमासियं, एवं ववहार पढमुद्देसगमो णेयव्वो जाव दस गमा समत्ता एगत्तसो बहुत्तसोवि जाव सव्वमेवं सकयं एगओ साहणिता | जाए य पटुवणाए पट्ठविए निव्विसमाणए पडिसेविज्जा सावि कसिणा तत्थेव आरूहेयव्वा सिया '३०९' ११-२२२० छम्मासियं | परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअठ्ठे सहे सकारणं अहीणमइरित्तं तेण परं सवीसइराइया दो मासा | २३३० पञ्चमासियं० एवं चाउम्मासियं० एवं तेमासियं० एवं दोमासियं ० मासियावि० जाव सवीसरांइया दो मासा । २४ - २८१० सवीसराइयं दोमासियं परिहारद्वाणं पट्टविए अणगारे० | तेण परं दसराया तिण्णि मासा | २९१० सदसरायते मासियं परिहारद्वाणं जाव तेण परं चत्तारि मासा | ३०१० चाउम्मासियं परिहारद्वाणं जाव तेण परं सवीसराइया चत्तारि मासा । ३११० सवीसराइयं चाउम्मासियं परिहारद्वाणं जाव तेण परं सदसराया पञ्च मासा । ३२१० सदसरायं पञ्चमासियं परिहारद्वाणं जाव तेण परं छम्मासा | ३३१० छम्मासियं परिहारद्वाणं पट्टविए अणगारे अन्तरा मासियं परिहारद्वाणं | पडिसेवित्ता आलोएजा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ठ सहे सकारणं अहीणमइरितं तेण परं दिवड्ढो ॥ श्री निशीथसूत्रं ॥ पू. सागरजी म. संशोधित ३९ For Private And Personal Use Only
SR No.021036
Book TitleAgam 34 Chhed 01 Nishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages55
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy