SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सव्वं निरागारं॥८॥बझं अभितरं उवहिं, सरीराइ सभोयणीमणसावयकाएहिं, सव्वभावेण वोसिरे॥९॥सव्वं पाणारं तं सव्व० | ॥२०॥ सम्म मे सव्वभूएसु०॥१॥रागं बंधं पओसंच, हरिसंदीणभावयी उस्सुगत्तं भयं सोगं, रई अरई च वोसिरे ॥२॥ ममत्तं परिवजामि, निम्मत्तं उवडिओ।आलंबणं च मे आया, अवसेसं च वोसिरे ॥३॥ आया हु महं नाणे आया मे दंसणे चरित्ते योआया पच्चक्खाणे आया मे संजमे जोगे ॥४॥एगो वच्चइ जीवो, एगो चेवुववज्जई एगस्स चेव मरणं, एगो सिझइ नीरओ॥५॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ।सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥६॥संजोगमूला जीवेणं, पत्ता दुक्खपरंपरा तम्हा संजोगसंबंध, सव्वभावेण (प्र० सव्वं तिविहेण) वोसिरे॥७॥मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएको तमहं सव्वं निंदे पडिझमे आगमिस्साणं॥८॥ सत्त भए अट्ठ भए सन्ना चत्तारि गारवे तिन्निा आसायण तेत्तीसं रागं दोसं च गरिहामि ॥९॥अस्संजममन्नाणं मिच्छत्तं सव्वमेव य ममत्ती जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥३०॥ निंदामि निंदणिज गरिहामि य जंच मे गरहणिजी आलोएमिय सव्वं सब्भितरबाहिरं उवहिं ॥१॥जह बालो जंपतो कजमकजं च उज्जुयं भणइतं तह आलोइज्जा मायामोसं पमुत्तूणं (प्र० मायामयविष्यमुक्को अ॥२॥नाणमिदंसणंमि यतवे चरित्ते य चउसुवि अकंपो धीरो आगमकुसलो अपरिस्सावी रहस्साणं ॥ ३॥ रागेण व दोसेण व जंभे अकयनुया पमाएणीजो मे किंचिवि भणिओ तमहं तिविहेण खामेमि॥ ४॥ तिविहं भणंति मरणं बालाणंबालपंडियाणंचीतइयं पंडितमरणं जंकेवलिमो अणुमरंति॥५॥जे पुणअट्ठमईया पयलियसन्ना यवंकभावा योअसमाहिणा भीआअपचक्वाण सूत्र पू. सागरजी म. संशोषित For Private And Personal Use Only
SR No.021027
Book TitleAgam 25 Prakirnaka 02 Atur Pratyakhna Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainand Pustakalay
Publication Year2005
Total Pages19
LanguageSanskrit
ClassificationBook_Devnagari & agam_aaturpratyakhyan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy