SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandit अभिग्गहं अभिगिण्हति जत्थेवणं अहं जलंसि वा थलंसि वा दुग्गंसि वा नित्रंसि वा पव्वतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज वा पवडिज वा नो खलु मे कप्पति पच्चुट्टित्तएत्तिक? अयमेयारुवं अभिगह अभिगिण्हति त्ता उत्तराए दिसाए उत्तराभिमुहं महपत्थाणं पत्थिए, से सोमिले माहणरिसी पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति वेदि वड्डे३ त्ता उवलेवण संमजणं करेति त्ता दब्भकुसहत्थगते जेणेव गंगा महानई जहा सिवो जाव गंगातो महानईओ पच्चुत्तरइत्ता जेणेव असोगवरपायवे तेणेव उवा०त्तादब्भेहि य कुसेहि यवालुयाए वेदि रतेति त्ता सरगम करेति जाव बलिं वइस्सदेवं करेति त्ता कट्ठमुहाए मुहं बंधति त्ता तुसिणीए संचिट्ठति, तते णं तस्संसोमिलमाहणरिसिस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउन्भूते, तते णं से देवे सोमिलं माहणं एवं व्यासी भो सोमिलमाहणा ! पव्वइया दुपव्वइतं ते, तते णं से सोमिले तस्स देवस्स दोच्चपि तच्चपि एयमटुं नो आढाति नो परिजाणइ जाव तुसिणीए संचिट्ठति, तते णं से देवे सोभिलेणं माहणरिसिया अणाढाइजमाणे० जामेव दिसिंपाउन्भूते तामेव जाव पडिगते, तते णं से सोमिले कलं जाव जलते वागलवथनियत्थे कढिणसंकाइयं गहियग्गिहोत्तभंडोवकणे कट्ठभुदाए मुहं बंधति त्ता उत्तराभिमुहे संपत्थिते, ततेणं से सोभिले बितियदिवसम्मि पुव्वावरहकालसम्यसि जेणेव सत्तिवन्ने० अहे कढिणसंकाइयं ठवेति वेतिं वड्ढेति जहा असोगवरपायवे जाव अग्गि हुणति कट्ठमुद्दाए मुहं बंधति तुसिणीए संचिद्वति, तते णं तस्स सोमिलस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउब्भूए, तते णं से देवे अंतलिक्खपडिवन्ने जहा | प्रशस्ति संपादक श्री For Private and Personal Use Only
SR No.021023
Book TitleAgam 21 Upang 10 Pushpika Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages37
LanguageSanskrit
ClassificationBook_Devnagari & agam_pushpika
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy