SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाहिणपच्चत्थिमं दिसिं विणीअं रायहाणिं अभिमुहे पयाए यावि होत्था, तए णं से भरहे राया जाव कोडुबिअ पुरिसे सद्दविइत्ता एवं|| वयासी खिभ्यामेव भो देवाणुप्पिया! आभिसेकं जाव पच्चप्पिणंति ॥६६॥ तए णं से भरहे राया अजिअरजी णिजिअसत्तू उप्पण्णसमत्थरयणे चक्करयणप्पहाणे णवणिहिवई समिद्धकोसे बत्तीसरायवरसहस्साणुआयमग्गे सट्ठीए वरिससहस्सेहिं केवलकप्पं| भरह वासं ओयवेइ त्ता कोडुबियपुरिसे सहावेइ त्ता एवं क्यासी खियामेव भो देवाणुप्पिआ! आभिसेकं हत्थिरयणं हयगयरह तहेव जाव अंजणगिरिकूडसण्णिभं गयवई गरवई दूरूढे, तए णं तस्स भरहस्सरण्णो आभिसेकं हत्थिरयणं दूरुढस समाणस्स इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुव्वीए संपत्थिआ,तंसोथिअसिरिवच्छजावदप्पण, तयणंतरं चणं पुण्णकलसभिंगार दिव्वा य छत्तपडागा जाव संपद्विआ, तयणंतरं च वेरुलिअभिसंतविमलदंडं जाव अहाणुपुव्वीए संपडिअंतयणंतरं चणं सत्त एगिंदिअश्यणा पुरओ००|चक्करयणे छत्तयणे चम्मरयणे दंडरयणे असिरयणो मणिरयणे कागणिरयणे, तयणंतरं च णंणव महाणिहिओ पुरओ००-णेसप्पे/ पंडुयए जावसंखे, तयणंतरं च णं सोलस देवसहस्सा पुरओ०, तयणंतरं चणंबत्तीसरायवरसहस्सा०, तयणंतरं चणं सेणावइरयणे०, एवं गाहावइरयणे वद्धइरयणे पुरोहिअत्यणे०, तयणंतरं च णं इत्थिरयणे०, तयणंतरं च णं बत्तीसं उडुकल्लाणिआसहस्सा पुरओ०. तयणंतरं च णं बत्तीसंजणवयकल्लाणिआसहस्सा पुरओ० तयणंतरं च णं बत्तीसं बत्तीसइबद्धा णाडगसहस्सा० तयणंतरं च णं तिणि सहा सूअसया पुरओ०, तयणंतरं चणं अट्ठारस सेणिप्पसेणीओ पुरओ०, तयणंतरं च णं चउरासीई आसमयहस्सा पुरओ०, | ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र [५. सागरची म संशोधित For Private And Personal Use Only
SR No.021020
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages225
LanguageSanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy