SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जायरूवे रथए, उवरिल्ले कण्डे कतिविहे पं०?, गो०! एगागारे पं० सव्वजंबूणयाभए मन्दरस्सणं भंते ! पव्वयस्स हेडिल्ले कण्डे केवइयं बाहल्लेणं पं०?, गो०! एगं जोयणसहस्सं बाहल्लेणं पं० मन्झिमिल्ले कण्डे पुच्छा, गो०! तेवटुिं जोयणसहस्साई बाहल्लेणं पं० उवरिल्ले पुच्छा, गो०! छत्तीसं जोयणसहस्साई बाहल्लेणं पं० एवामेव सपुव्वावरेणं मन्दरे पव्वए एगं जोयणसयसहस्सं सव्वग्गेणं पं० ११०९। मन्दरस्स णं भंते ! पव्वयस्स कति णामधेजा पं०?, गो०! सोलस णामधेजा पं० २०-'मन्दर मेरु मणोरम सुदंसण सयंप अ गिरिराया रयणोच्चये सिलोच्चय मज्झे लोगस्सणाभीय ॥६६॥ अच्छे असूरिआवत्ते, सूरिआवरणेति उत्तमे अदिसादी अ. वडेंसेति असोलसे ॥६७॥सेकेणद्वेणं भंते ! एवं वुच्चाइ मन्दरे पव्वए २?, गो० ! मन्दरे पव्वए मन्दरे णाम देवे परिवसइ महिद्धीए जाव पलिओवमहिइए, से तेणटेणं गो०! एवं वुच्चइ मन्दरे पव्वर २, अदुत्तरं तं चेव ११०। कहिं णं भंते ! जंबुद्दीवे णीलवंते णाम वासहरपव्वये पं०?, गो महाविदेहस्स वासस्स उत्तरेणं रम्भगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुदस्स पच्चत्थिमेणं पच्चस्थिभलवणसमुहस्स पुरथिमेणं एत्थ णं जंबुद्दीवे णीलवंते णामं वासहरपव्वए पाईणपडीणायए उदीणदाहिणविच्छिण्णे णिसहवत्तव्वया णीलवंतस्स भाणियव्वा णवरं जीवा दाहिणेणं घणु उत्तरेणं, एत्थ णं केसरिहहो, दाहिणेणं सिया महाणई पवूढा समाणी उत्तरकुरुं एज्जेमाणी २ जमगपव्वर णीलवंतउत्तरकुरुचंदेरावतमालवंतहहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहि आपूरेभाणी २ भद्दसालवणंएज्जेमाणी २ मंदरं पश्यं दोहिंजोयणेहिं असंपत्ता पुरस्थाभिमुही आवत्ता समाणी अहे मालवन्तवक्खारपव्वयं | ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021020
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages225
LanguageSanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy