________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संपरिक्खित्ते, वण्णओ दुण्हवि, चित्तकूडस्स वक्खारपव्वयस्स उप्पिं बहुसभरमणिज्जे भूमिभागे पं० जाव आसयन्ति० चित्तकूडे गं|| भन्ते! वक्खारपव्वा कति कूडा ५०?, गो०! चत्तारि कूडा पं० २०-सिद्धाययणकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे समा उत्तरदाहिणेणं पप्परं, पढमं सीआए उत्तरेणं चउत्थए नीलवन्तस्सवासहरपव्वयस्स दाहिणेणं, अट्ठो चित्तकूडे णामं देवे महिद्धीए जावरायहाणी से ॥९५॥कहिं गंभंते! जम्बुद्दीवे महाविदेहे वासे सुकच्छे णामं विजए पं०?,गो०! सीआए महाणईए उत्तरेणंणीलवन्तस्सवासहरपव्वयस्स दाहिणेणंगाहावईए महाणईए पच्चथिमेणं चित्तकूडस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ्णं जम्बुद्दीवे महाविदेहे वासे सुकच्छे णाम विजए पं० उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पजइ तहेव सव्वं, कहिं णं भंते! जंबुद्दीवे महाविदेहे वासे गाहावइकुंडे नामं कूडे पं०?, गो०! सुकच्छविजयस्स पुरथिमेणं महाकच्छस्स विजयस्स पच्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितम्बे एत्थ णं जंबुद्दीवे महाविदेहे वासे गाहावइकुंडे णामं कुण्डे पं०, जहेव रोहिअंसाकुण्डे तहेव जाव गाहावइदीवे भवणे, तस्सणं गाहावइस्स कुण्डस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पवूढा सभाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीअं महाणई समप्येइ, गाहावई णं महाणई पवहे य मुहे य सव्वत्थ समा पणवीसं जोअणसयं विक्खम्भेणं अद्धाइजाई जोयणाई उव्वेहेणं उभओ पासिं दोहि २० वणसण्डेहिं जाव दुण्हवि वण्णओ, कहिं णं भंते! महाकच्छे णामं विजये पं०?, गो०! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं | ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only