________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूयातिं जीवातिं सत्तातिं अभिहणंति वत्र्त्तेति लेसेति संघाएंति संघट्टेति परितावेति किलामेति उद्दवेति तेहिंतो णं भंते! से जीव | कतिकिरिए ?, गो० ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, ते णं भंते! जीवा तातो जीवाओ कतिकिरिया ?, गो० ! |सिय तिकिरिया सिय चउकिरिया सिय पंचकिरिया, से णं भंते! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ?, गो० ! तिकिरियावि चउकिरियावि पंचकिरियावि, नेरइए णं भंते! वेदणासमुग्धाएणं समोहते एवं जहेव जीवे, णवरं नेरइयाभिलावो, एवं निरवसेसं जाव वेमाणिते, एवं कसायसमुग्धातोवि भाणितव्वो, जीवे णं भंते! मारणंतियसमुग्घातेणं समोहणइ ता जे पोग्गले णिच्छुभति तेहिं णं भंते! पोग्गलेहिं केवतिते खेत्ते अप्फुण्णे केवतिते खेत्ते फुडे?, गो० ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं आयामेणं जह० अंगुलस्स असंखेज्जतिभागं उक्को० असंखेज्जातिं जोयणातिं एगदिसिं एवतिते खेत्ते अप्फुण्णे एवतिए खेत्ते फुडे, सेणं भंते! खेत्ते केवतिकालस्स अष्फुण्णे केवतिकालस्स फुडे ?, गो० ! एगसमइएण वा दुस० वा तिस० वा चउस० वा विग्गणं एवतिकालस्स अप्फुण्णे एवतिकालस्स फुडे, सेसं तं चेव जाव पंचकि०, एवं नेरइएवि, णवरं आयामेणं जह० साइरेगं जोयणसहस्सं उक्को० असंखेज्जातिं जोअणातिं एगदिसिं एवतिते खेत्ते अष्फुण्णे एवतिते खित्ते फुडे विग्गहेणं एगसमइएण वा दु० वा ति० वा चउ० वा भन्नति, सेसं तं चेव जाव पंचकिरियावि, असुरकुमारस्स जहा जीवपदे णवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चैव जहा असुरकुमारे, एवं जाव वेमाणिए, णवरं एगिंदिये जहा जीवे निरवसेसं । ३४५ । जीवे णं भंते! वेउव्वियसमुग्धाएणं ॥ श्री प्रज्ञापनोपांगम् ॥ पू. सागरजी म. संशोधित
३४५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only