SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आहारेंति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेंति अभि० परिणामेति अभि० ऊससंति अभि० नीससंति, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पो० आहा० अप्प० पो० परि अप्प० पो० ऊससंति अप्प० पो० नीससंति आहच्च आहारेंति आहच्च परिणामेति आहच्च ऊससंति आहच्च नीससंति, से एएण्ट्टेणं गो० ! एवं वुच्चइ नेरइया नो सव्वे समाहारा नो सव्वे समसरीरा णो सव्वे समुस्सासनिस्सासा । २०६ । नेरइया णं भंते! सव्वे समकम्मा?, गो० नो इण्डे समट्टे, से केणद्वेणं भंते! एवं वुच्चइ नेरइया नो सव्वे समकम्मा?, गो० ! नेरइया दुविहा पं० तं०- पुव्वोववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुव्वोववत्रगा ते णं अष्पकम्मतरागा तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा, से वेणद्वेणं गो० ! एवं वुच्चइ नेरइया णो सव्वे समकम्मा, नेरइया णं भंते! सव्वे समवन्ना?, गो० ! णो इणट्टे समट्टे, से केणट्टेणं भंते! नेरइया नो समवन्ना ?, गो० ! णेरइया दुविहा पं० नं०- पुव्वोववत्रगा य पच्छोववन्त्रगा य, तत्थ णं जे ते पुव्वोववन्त्रगा ते णं विसुद्धवन्त्रतरागा तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धवन्नतरागा, से एएणद्वेण गो० ! एवं वुच्चइ नेरइयानो सव्वे समवन्ना, एवं जहेव वन्त्रेण भणिया तहेवलेसासु विसुद्धलेसतरागा अविसुद्धले सतरागा य भाणियव्वा, नेरइया णं भंते! सव्वे समवेदणा, गो० ! नो इणट्टे समट्टे, से केण० एवं वुच्चति नेरइया णो सव्वे समवेयणा?, गो० नेरइया दुविहा पं० तं०- सन्निभूया य असंन्निभूया य, तत्थ णं जे ते सन्निभूता ते णं महावेदणतरागा, तत्थ णं जे ते असन्निभूता ते णं अष्पवेदणतरागा, से तेणद्वेणं गो० ! एवं ॥ श्री प्रज्ञापनोपांगम् ॥ २१६ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021017
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages345
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy