SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा मासाति वा उदूति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साई वा पुव्वंगाति || वा पुव्वाति वा तुडियंगाति वा एवं पुव्वे तुडिए अडडे अववे हूहुए उप्पले पउभे गलिणे अच्छिणिउरे अउते णउते पउने चूलिया सीसपहेलिया जावय सीसपहेलियंगेति वा सीसपहेलियाति वा पलिओक्मेति वा सागरोवमेति वा उस्सप्पिणीति वा ओसप्पिणीति वा तावं च णं अस्सिलोगेत्ति पवुच्चति जावं च णं बादरे विजुकारे बायरे थणियसद्दे तावं च णं अस्सिं० जावं च णं बहवे ओराला बलाहका संसेयंति संभुच्छंति वासं वासंति तावं च णं अस्सिलोए० जावं च णं बायरे तेउकाए तावं च णं अस्सिंलोए० जावं च णं आगराति वा नदी(खणी) इ वा णिहीति वा तावं च अस्सिंलोगित्ति पवुच्चति जावं च णं अगडाति वा णदीति वा तावं च णं अस्सिंलोए० जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूइ वा उदगमच्छेइ वा कपिहसिताणि वातावंचणं अस्सिंलोगेति५०, जावंचणंचंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुड्ढिणिवुड्ढिअणवद्वियसंठाणसंठिती आधविजति तावं च णं अस्सिंलोएत्ति पवुच्चति १७९१ अंतो णं भंते! मणुस्सखेत्तस्स जे चंदिमसूरियगहगणणक्खत्ततारारूवा ते णं भदन्त! देवा किं उड्ढोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णा?, गो०! ते णं देवा णो उड्ढोववण्णा णो कप्पोव० विमाणोव० चारोव० नो चारद्वितीया गतिरतिया गतिसमावष्णगा उड्ढंमुहकलंबुकपुष्पसंठाणसंठितेहिं जोयणसाहस्सितेहिं तावखेत्तेहिं साहस्सियाहिं ॥ श्री जीवाजीवाभिगम् ॥ | १८५ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy