SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ||सुहुमवणस्सइकाइया । १९ । से किं तं बायरवणस्सइकाइया ? २ दुविहा पं० २०-पत्तेयसरीरबायर वणस्सतिकाइया य साधारण ||सरीरबायरवणस्सइकाइया य । २० । से किं तं प्रत्तेयसरीरबादरवणस्सतिकाइया? २ दुवालसविहा पं० २०-रुक्खा गुच्छ। गुम्मा लता य वल्ली य पव्वगा चेव । तणवलयहरितओसहिजलरुहकुहणा य बोद्धव्वा ॥ १ ॥ से किं तं रुक्खा?. २ दुविहा पं० २० |एगडिया य बहुबीया य, से किं तं एगट्ठिया ?, २ अणेगविहा पं० २०- निबंबजंबुजावषुण्णागणागरुक्खे सीवण्णि तथा असोगे |य । जे यावण्णे तहप्पगारा, एतेसिं णं मूलावि असंखेजजीविया एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीवा पुफ्फाई अणेगजीवाई फला एगट्ठिया, सेत्तं एगट्ठिया, से किं तं बहुबीया?. २ अणेगविथा पं० २०-अत्थियतेंदुयउंबरकविढे आमलकफणसदाडिमणगोधकाउंबरीयतिलयलउयलोद्धे धवे. जे यावण्णे तहप्पारा, एतेसिं णं मूलावि असंखेजजीविया जाव फला बहुबीयगा, सेत्तं बहुबीयगा, सेत्तं रुक्खा. एवं जहा पण्णवणाए तहा भाणियव्वं जाव जे यावन्ने तहप्पगारा०, सेत्तं कुहणा नाणाविधसंठाणा रुक्खाणं एगजीविया पत्ता खिंधोविएगजीवो तालसरलनालिएरीणं ॥२॥जह सगलसरिसवाणं० पत्तेयसरीराणं० गाहा ॥ ३ ॥ जह वा तिलसक्कुलिया० गाहा ॥ ४ ॥ सेत्तं पत्ते यसरीरबायरवणस्सइकाइया । २१ । से किं तं साहारणसरीरबादरवणस्सइकाइया?, २ अणेगविधा पं० २०-आलुए मूलए सिंगबेरे हिरिलि सिरिलि सिस्सिरिलि किट्टिया छिरिया छिरियविरालिया कण्हकंदे वजकंदे सूरणकंदे खल्लूडे किमिरासि भद्दे मोत्था पिंडहलिहा लोहारी णीहू थिभु अस्सकण्णी सीहकत्री ॥ श्री जीवाजीवाभिगम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy