________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केसिकुमारसमणस्य अन्तिए धम्म सोच्चा जाव हट्ठ० उठाए जाव एवं व०-एवं खलु अहं भंते! जियसत्तुणा रना पएसिस्स रनो|| इमं महत्थं जाव उवणेहित्तिकटु विसजिए तं गच्छामि णं अहं भंते! सेयवियं नगरि, पासादीया णं भंते! सेयविया णगरी एवं दरिसणिज्जा णं भंते! सेयविया णगरी अभिरूवा णं भंते! सेयविया नगरी पडिरूवा णं भंते! सेतविया नगरी, समोसरह णं भंते! तुब्भे सेयवियं नगरिं, तए णं से केसीकुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमलृ णो आढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोच्चपि तच्चपि एवं व०-एवं खलु अहं भंते! जियसत्तुणा रना पएसिस्स रण्णो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह तं णं भंते! तुब्भे सेयवियं नगरि, तए णं केसीकुमारसमणे चित्तेण सारहिणा दोच्चंपि तच्चपि एवं वुत्ते समाणे चित्त सारहिं एवं व०-चित्ता! से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से गूणं चित्ता! से वणसंडे बहूणं दुपयचउप्पयमियपसुपक्खीसरीसिवाणं अभिगमणिजे?, हंता अभिगमणिजे, तंसि च णं चित्ता! वणसंडसि बहवे भिलुंगा नाम पावसउणा परिवसति जे णं तेसिं बहूणं दुपयचउप्पयमियपसुपक्खीसरीसिवाण ठियाणं चेव मंससोणियं आहारेंति से णूणं चित्ता! से वणसंडे तेसिंणं बहूणं दुपयजावसरिसिवाणं अभिगमणिजे?, णो ति०, कम्हाणं?, भंते! सोवसग्गे, एवामेव चित्ता! तुब्भपिसेयवियाए णयरीए पएसीनामंराया परिवसइअहम्मिए जावणो सम्मकभरवित्ति पवत्तइ तं कह णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि?, तए णं से चित्ते सारही केसिं कुमारसमणं एवं व० किं णं ॥ श्री राजप्रश्रीयोपांगम् ॥
| ७१ ।
पू. सागरजी म. संशोधित
For Private and Personal Use Only