SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जाव पडिरूवं, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अक्खाडगं विउव्वति, तस्स णं अक्खाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउव्वति अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमयं अच्छं सहं जाव पडिरूवं, तीसे णं मणिपेढियाए उवरि एत्थ् णं महेगं सिंहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पं०-त्वणिज्जमया चकला रययामया सीहा सोवणिया पाया णाणामणिभ्याई पायसीसगाई जंबूणयमयाई गत्ताईवदरामया संधीणाणामणिमयं वेच्चं,सेणं सीहासणे इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते सारसारोवचियमणिश्यणपायवीढे अच्छरगमिउमसूरगणवतयकुसंतलिम्बकेसरपच्चत्थुयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्भे आइणगायबूरणवणीयतूलफासे म3ए पासाईए०, तस्स णं सिंहासणस्स उवरि एत्थ् णं महेगं विजयदूसं विउव्वंति संखंककुंददगरयअभयमहियफेणपुंजसंनिगासं सव्वरयणामयं अच्छं सहं पासादीयं दरिसणिज अभिरूवं पडिरूवं, तस्स णं सीहासणस्स उवरि विजयदूसस्स य बहुमझदेसभागे एत्थ णं वयरामयं अंकुसं विउव्वंति, तस्सि च णं वयरामयंसि अंकुसंसि कुंभिकं मुत्तादामं विउव्वंति, से णं कुंभिक्के मुत्तादामे अनेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं तदद्धच्चत्तपमाणेहिं सव्वओ समंता संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिश्यण विविहहारद्धहारउवसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदायं २ एइज्जमाणा २ पलंबमाणा || श्री राजप्रश्रीयोपांगम् ॥ | १४ | पू. सागरजी म. संशोधित For Private and Personal Use Only
SR No.021015
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages121
LanguageSanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy