SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एस सन्ना जाव समोसरणे जहा तज्जीवो तंसरीरं नो अन्नो जीवो अन्नं सरीरं तयाणंतरं च णं मम पिउणोऽवि एस सण्णा तयाणंतरं ममवि एसा सण्णा जाव समोसरणं तं नो खलु अहं बहुपुरिस्परंपरागयं कुलनिस्सियं दिष्टुिं छंडेस्सामि, तए ण केसीकुमारसमणे पएसिरायं एवं व०-मा णं तु पएसी! पच्छाणुताविए भवेज्जासि जहा व से पुरिसे अयहारए, के णं भंते! से अयहारए?, पएसी! से जहाणामए केई पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अथकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए| सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अकामियं छिन्त्रावायं दीहमद्धं अडविं अणुपविठ्ठा, तए णं ते पुरिसा तीसे अकामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगं महं अयागरं पासंति, अएणं सव्वतो समंता आइण्णं विच्छिण्णं संथडं उवत्थडं फुडं गाढं अवगाढं पासति त्ता हट्टतुट्ठजावहिल्या अनमत्रं सदावेति त्ता एवं व०-एस णं देवाणुप्पिया ! अयभंडे इढे कंते जाव मणाम, तं सेयं खलु देवाणुप्पिया! अहं अयभारए बंधितएत्तिकटु अनमनस्स एयमटुं पडिसुति त्ता अयभारं बंधंति त्ता अंहाणुपुव्वीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडविए किंचिदेसं अणुपत्ता समाणा एगं महं तउआगरं पासंति तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं व०-एस णं देवाणुप्पिया! तउयभंडे जाव मणामे अप्पेणं चेव तउएणं सुबहुं अए लब्मति तं सेयं खलु देवाणुप्पिया! अयभारए छड्डेता तउयभारए बंधितएत्तिकटु अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति त्ता अयभारं छड्डेंति त्ता तउयभारं बंधंति, तत्थ् णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधितए तए णं ते पुरिसा तं पुरिसं एवं व० एस णं देवाणुप्पिया! ॥ श्री राजप्रश्रीयोपांगम् ॥ | ९५ पू. सागरजी म. संशोधित For Private and Personal Use Only
SR No.021015
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages121
LanguageSanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy