SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir झाभिज्जइ, जे णं माहणपरिसाए अवरज्झइ से णं अणिट्ठाहिं अकंताहिं जाव अमणामाहिं वग्गूहिं उवालंभित्ता कुंडियालंछणए वा सुणगलंछणए वा कीरइ निव्विसए वा आणविज्जइ, जेणं इसिपरिसाए अवरज्झइ से णं णाइअणिट्ठाहिं जाव णाइअमणामाहिं वग्गूहिं उवालब्भइ, एवं च ताव पएसी ! तुमं जाणासि तहावि णं तुमं ममं वामंवामेणं दंडंदंडेणं पडिकूलंपडिकूलेणं पडिलोमंपडिलोमेणं विवच्चासंविवच्चासेणं वट्टसि, तए णं पएसी राया केसिं कुमारसमणं एवं व० एवं खलु अहं देवाणुम्पिएहिं पढभिल्लएणं चेव वागरणेणं संलत्ते तए णं ममं इमेयारूवे अम्मत्थिए जाव संकष्पे समुपज्जित्था जहा जहा णं एयस्स पुरिसस्स वामंवामेणं जाव विवच्चासंविवच्चासेणं वट्टिस्सामि तहा तहा णं अहं नाणं च नाणोवलंभं च करणं च करणोवलंभं च दंसणं च दंसणोवलंभं च जीवं च जीवोवलंभं च उवलभिस्सामि, तं एएणं अहं कारणेणं देवाणुप्पियाणं वामंवामेणं जाव विवच्चासंविवच्चामेणं वट्टिए, तए णं केसीकुमारसमणे पएसीरायं एवं व० - जाणासि णं तुमं पएसी ! कइ ववहारगा पं०?, हंता जाणामि, चत्तारि ववहारगा पं० तं०-देइ नामेगे णो सण्णवेइ सन्नवेइ नामेगे नो देइ एगे देइवि सन्नवेइवि एगे णो देइ णो सण्णवेइ, जाणासि गं तुमं पएसी ! एएसिं चउण्हं पुरिसाणं के ववहारी के अव्ववहारी?, हंता जाणामि, तत्थं णं जे से पुरिसे देइ णो सण्णवेइ सेणं पुरिसे ववहारी तत्थ णं जे से पुरिसे णो देइ सण्णवेड से णं पुरिसे ववहारी तत्थ णं जे से पुरिसे देइविं सन्नवेइवि से पुरिसे व्वहारी तत्थ णं जे से पुरिसे णो देइ णो सन्नवेइ से णं अववहारी, एवामेव तुमंपि ववहारी, णो चेव णं तुमं पएसी अववहारी ७२ | नए णं पएसी ! राया || श्री राजप्रश्रीयोपांगम् ॥ ९२ पू. सागरजी म. संशोधित For Private and Personal Use Only
SR No.021015
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages121
LanguageSanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy